________________
भगवतीसूत्रे जहा वकंतीए सव्वेसु उववाएयठवा जाव अणुत्तरोववायत्ति, नवरं असंखेज्जवासाउय अकम्मभूमगअंतरदीवगसव्वट्टसिद्ध. वजं जाव अपराजियदेवेहितो वि, उववज्जति ? णो सव्वदृसिद्ध. देवेहिंतो उववज्जति। नरदेवाणं भंते! कओहिंतो उववज्जति? किं नेरइएहिंतो०? पुच्छा, गोयमा ! नेरइएहिंतो वि उववजति, णो तिरिक्खजोणिएहितो, णो मणुस्सेहितो, देवेहितो वि उववज्जंति। जइ नेरइएहितो, उववज्जति किं ररणप्पभापुढवि नेरइएहितो उववज्जंति, जाव अहे सत्तमा पुढवि नेरइएहितो उववज्जति ? गोयमा ! रयणप्पभापुढवि नेरइएहितो उववजांति, णो सक्कर जाव, नो अहे सत्तमा पुढवि नेरइएहिंतो उववज्जति। जइ देवेहितो उववज्जंति, किं भवगवासिदेवहितो उववज्जंति? वाणमंतरदेवेहितो, जोइसियदेवेहितो, वेमाणियदेवेहितो उववज्जति ? गोयमा ! भवणवासि देवेहिंतो वि, उववज्जंति, वाणमंतरदेवेहितो वि उववज्जति, एवं सम्बदेवेसु उववाएयव्वा, वकंती भेदे णं जाव सबट्ठसिद्धत्ति। धम्मदेवाणं भंते ! कओहिंतो उज्जति ? किं नेरइएहितो उववज्जति ? एवं वक्रतीभेदेणं सम्वेसु उववाएयवा जाव सम्वट्ठसिद्धत्ति, नवरं तमा, अहे सत्तमाए, तेऊ वाऊ असंखिज्जवासाउय अकम्म भूमगअंतरदीवगवज्जेसु । देवाधिदेवाणं भंते ! कओहिंतो उववज्जंति ? किं नेरइएहिंतो उववज्जति ? पुच्छा, गोयमा! नेरइएहिंतो उववज्जति, णो तिरिक्खजोणिएहितो, णो मणु
શ્રી ભગવતી સૂત્ર : ૧૦