________________
२९६
भगवतीसूत्रे नरदेवा। से केगट्टेणं भंते ! एवं वुच्चइ-धम्मदेवा, धम्मदेवा? गोयमा! जे इमे अणगारा भगवंता ईरिया समिया जाव गुत्तबंभयारी, से तेणट्रेणं जाव धम्मदेवा, धम्मदेवा। से केणट्रेणं भंते! एवं वुच्चइ-देवाधिदेवा, देवाधिदेवा? गोयमा ! जे इमे अरिहंता भगवंतो उप्पन्ननाणदंसणधरा जाव सव्वदरिसी, से तेणटेणं जाव देवाधिदेवा, से केणट्रेणं भंते ! एवं वुच्चइ-- भावदेवा, भावदेवा ? गोयमा! जे इमे भवणवइवाणमंतरजोइसवेमाणिया देवा देवगतिनामगोयाई कम्माई वेदेति, से तेणटेणं जाव भावदेवा ॥सू० १॥ __ छाया कतिविधाः खलु भदन्त ! देवाः प्रज्ञप्ताः ? गौतम ! पश्चविधाः देवाः प्रज्ञप्ताः, तद्यथा-भव्य द्रव्यदेवाः१, नरदेवाः२, धर्मदेवाः३, देवाधिदेवाः४, भावदेवाः५। तत् केनार्थेन भदन्त ! एवमुच्यते-भव्यद्रव्यदेवाः, भव्यद्रव्यदेवाः? गौतम ! ये भव्याः पञ्चेन्द्रियतिर्यग्योनिका वा, मनुष्या वा देवेषु उपपत्तुम् , तत् तेनार्थेन गौतम! एवमुच्यते-भव्यद्रव्यदेवाः, भव्यद्रव्यदेवाः ? तत् केनार्थेन भदन्त ! एवमुच्यते-नरदेवाः, नरदेवाः ? गौतम! ये इमे राजानश्चातुरन्तचक्रवर्तिनः, उत्पन्नसमस्त वक्ररत्नप्रधानाः नवनिधिपतयः समृद्धकोशाः, द्वात्रिंशदराजवरसहस्रानुयातमार्गाः, सागरवरमेखलाधिपतयो मनु. व्येन्द्राः तत्तेनार्थेन यावन्नरदेवाः । तत् केनार्थेन भदंत ! एवं उच्यते धर्मदेवाः धर्मदेवाः। गौतम ये इमे अनगारा भगवंता ईरियासमिताः यावत् गुप्त ब्रह्मचारी तत् तेनार्थेन भान्त ! एवमुच्यते-धर्मदेवाः, धर्मदेवाः ? गौतम ! ये इमे अनगारा भगवन्तः ऐर्यासमितिका यावत् गुप्तब्रह्मचारिणः, तत् तेनार्थेन यावत् धर्मदेवाः, धर्मदेवाः, तत् केनार्थेन भदन्त ! एवमुच्यते-देवाधिदेवाः, देवाधिदेवाः? गौतम! ये इमे अर्हन्तो भगवन्तः उत्पन्नज्ञानदर्शनधराः यावत् सर्वदर्शिनः, तत् तेनार्थेन यावत्-देवाधिदेवाः, देवाधिदेवाः। तत् केनार्थेन भदन्त ! एवमुच्यतेभावदेवाः, भावदेवा ? गौतम ! ये इमे भवनपतिवानव्यन्तरज्योतिषिकवैमानिका देवाः देवगनि नामगोत्राणि कर्माणि वेदयन्ति, तत् तेनार्थेन यावत्भावदेवाः ॥मू० १॥ __टीका--पूर्वोदेशके देवस्य नागादिलोकेषु उत्पत्तेः प्ररूपितत्वेन, तत्मस्तावात् नवमोद्देश के देवानामेव प्ररूपणार्थम् नामद्वारमाह-'कह विहाणं भंते' इत्यादि,
શ્રી ભગવતી સૂત્ર: ૧૦