________________
२६०
भगवतीसूत्रे उत्पन्नपूर्वः-पूर्वमुत्पन्नो वर्तते? भगवानाह-' सेसं जहा-रयणप्पभाए' हे गौतम! शेषं यथा रत्नप्रभायां पृथिव्यां प्रतिपादितम् तथैव अधःसप्तम्यामपि पृथिव्यां प्रतिपत्तव्यम्, तथा च एको जीवः सर्वजोवा श्च अध:सप्तम्यामपि पश्चानुत्तरेषु महानिरयेषु एकैकस्मिन् निरयावासे पृथिवीकायिकादितया असकृत्-अनेकवारम् अनन्तकृत्वः अनेकवारं वा, उत्पन्नपूर्वा:-पूर्वमुत्पन्नाः सन्ति इति भावः । गौतमः पृच्छति-'अयं णं भंते ? जीवे चोसट्ठीए असुरकुमारावाससयसहस्सेसु एगमेगंसि असुर कुमारावासंसि पुढविकाइयत्ताए जाव वणस्सइ काइयत्ताए, देवत्ताए, देवीत्ताए, आसणसयणभंडमत्तोवगरणत्ताए उववनपुव्ये' ? हे भदन्त ! अयं खलु जीवः चतुः षष्टौ अमुरकुमारावासशतसहस्रेषुचतुष्षष्टि लक्षासुरकुमारावासेषु, एकैकस्मिन् असुरकुमारावासे, पृथिवीकायि. में क्या पहिले उत्पन्न हो चुका है ? इसके उत्तर में प्रभु कहते हैं-हे गौतम! जैसा कथन इस विषय को लेकर रत्नप्रभा पृथिवी में किया गया है-वैसा ही कथन यहां पर भी इस विषय के सम्बन्ध में जानना चाहिये तथा च-एक जीव और सर्वजीव सप्तमी पृथिवी में और पांच अनुत्तर महानिरयों में से एक एक निरयावास में पृथिवीकायिकादिरूप से अनेकवार अथवा अनन्तवार पहिले उत्पन्न हो चुके हैं।
अब गौतमस्वामी प्रभु से ऐसा पूछते हैं-'अयं णं भंते! जीवे चोसट्ठीए असुरकुमारावाससयसहस्सेसु एगमेगंसि असुरकुमारावासंसि पुढीविकाइयत्ताए जाव वणस्सइकाइयत्ताए देवत्ताए देवित्ताए आसणसयणभंडमत्तोवगरणत्ताए उववन्नपुवे' हे भदन्त ! यह जीव चौसठ लाख असुरकुमारावासों में से एक एक असुरकुमारावास में पृथिवी
મહાવીર પ્રભુને ઉત્તર-હા, ગૌતમ ! એક જીવ અને સમસ્ત જીવ સાતમી તમસ્તમપ્રભા નામની પૃથ્વીમાં અને તેના પાંચ અનુત્તર અતિવિશાળ નિરયાવાસમાંના પ્રત્યેક નિરયાવાસમાં પૂર્વે પૃથ્વીકાયિક આદિ રૂપે અનેકવાર અથવા અનંત વાર ઉત્પન્ન થઈ ચુક્યા છે. આ રીતે સાતે પૃથ્વીઓમાં પૃથ્વી કાયિક આદિ રૂપે એક જીવ અથવા સમસ્ત જીવોની પૂર્વોત્પત્તિનું કથન એક સરખું સમજવું.)
शीतभ स्वाभाना -" अयं णं भंते ! जीवे चोसट्ठीए असुरकुमारायास. सयसहस्सेसु एगमेगंसि असुरकुमारावासंसि पुढविकाइयत्ताए, जाव वणस्सइकाइयताए, देवताए, देवित्ताए आसणस यणभंडमत्तोवगरणत्ताए उववन्नपुव्वे?" मगवन् ! આ જીવ, ચેસઠ લાખ અસુરકુમારાવાસમાંના પ્રત્યેક અસુકુમારાવાસમાં શું
શ્રી ભગવતી સૂત્ર : ૧૦