________________
प्रमेयचन्द्रिका टीका श० १२ उ०७ सू० १ लोकविस्तारनिरूपणम् २४५ महं अयावयं करेज्जा' हे गौतम ! तत् यथानाम कश्चित् पुरुषः अजाशताय एकं महान्तम्-विशालम् , अजात्रजम्-अजावाटकं कुर्यात् , “से णं तत्थ जपणेणं, एकं वा, दो वा, तिन्नि वा, उक्कोसेणं अयासहस्सं पक्खिवेज्जा' स खलु पुरुषः तत्र अजाशतस्य वाटके, जघन्येन, एकां वा, अजाम् , द्वे वा अजे, तिस्रो वा अजाः, उत्कृष्टेन अजासहस्रं प्रक्षिपेत् , अत्राजाशतसमावेशयोग्ये व्रजे उत्कृष्टेन अजासहस्रपक्षेपणाभिधानं तासामति संकीर्णतयाऽवस्थानसूचनार्थ बोध्यम् । 'ताओ णं तत्थ पउरगोयराओ, पउरपाणियाओ, जहण्णेणं एगाहं वा, वियाहं वा, तियाहं वा, उक्कोसेणं छम्मासे परिवसेज्जा'ताः खलु सहस्रसंख्यकाः अजाः तत्र-अजाशतव्रजे, प्रचुरगोचरा:-भक्षणार्थिमभूततृणसमूहाः प्रचुरपानीयाः-प्रचुराणि पानियानि पातुं यास तास्तथाविधाः जघन्येन एकाहं वा, द्वथहं वा, व्यहं वा, उत्कृष्टेन जिसमें सौ बकरियों को ठहरने के लायक स्थान हो ‘से णं तत्थ जहपणेणं एक वा, दो वा, तिन्नि वा' अब वह उसमें कम से कम एक बकरी , या दो बकरियों या तीन बकरियों को और ' उक्कोसेणं अयासहस्तं पक्खिवेज्जा' अधिक से अधिक एक हजार बकरियों को रखे। यहां सौ बकरियों के ठहरने योग्य स्थान में जो एक हजार बकरियों के ठहरने-रखने की बात कही गई है-वह उनके अतिसंकीर्णरूप से रहने के लिये कही गई है-अर्थात् वहां जगह तो केवल सौ बकरियों के ठह. रने के लिये ही है-परन्तु जब उसमें एक हजार बकरियां रहेंगी-तष वे आपस में बहुत ही अधिक धिसपिसरूप में संकीर्ण होकर ही रहेंगी 'ताओ णं तत्थ पउरगोयराओ, पउरपाणियाओ, जहणणे णं एगाहं वा बियाहं वा तियाहं वा', वहां यह उन बकरियों को चरने के लिये पत्ती-घास आदि की व्यवस्था और पीने को जल की भी व्यवस्था कर २ही मेटली ४२॥ छ. "सेणं तत्थ जहण्णे णं एकं वा, दो वा, तिन्नि वा" હવે તે માણસ તે વાડામાં ઓછામાં ઓછી એક અથવા બે અથવા ત્રણ मरीमान “उकोसेणं अया सहस्सं पक्खिवेज्जा" मने पधारेभा पधारे से હજાર બકરીઓને રાખે છે અહીં સે બકરીઓને રહેવા લાયક સ્થાનમાં હજાર બકરીઓને રાખવાની જે વાત કરવામાં આવી છે તેને ભાવાર્થ એ છે કે તે વાડામાં મેકળાશપૂર્વક તે ૧૦૦ બકરીઓ જ રાખી શકાય છે પણ એ બકરીઓ વચ્ચે બિલકુલ ખાલી જગ્યા ન રાખવામાં આવે તે એક હજાર બકરીઓ પણ ત્યાં રહી શકે તેમ છે. હા, તેમને સંકડાશ પડે ખરી ધારે
ते माणस मा वाम ४ २ ५४रीमान २ छ. “ताओणं तत्थ पउरगोयराओ, पउरपाणियाओ, जहण्णेणं एगाहं वा, तियाहं वा, त्या ते माणुस તે બકરીઓને ખાવાને માટે ઘાસચારાની અને પીવાને માટે પાણીના પણ
શ્રી ભગવતી સૂત્ર : ૧૦