________________
प्रमेयचन्द्रिका टीका श० १२ उ० ६सू० १ राहुस्वरूपनिरूपणम्
२१७
अपगच्छति, तदा खलु मनुष्यलोके मनुष्या वदन्ति एवं खलु राहुणा चन्द्रो चान्तः परित्यक्तः, एवं खलु राहुणा चन्द्रो वान्त इति ते व्यपदिशन्ति, वस्तु तस्तु नैवमिति भावः । ' जया णं राहू आगच्छमाणे वा, जाव परियारेमाणे वा, चंदस्स लेस्सं अहे सपर्विव सपडिदिसिं आवरेताणं चिद्वह, तया णं मणुस्सलोए मणुस्सा वदंति - ' एवं खलु राहुणा चंदे घत्थे, एवं खलु राहुणा चंदे घत्थे ' यदा खलु राहुः आगच्छन् वा यावत् गच्छन् वा विकुन् वा परिचारयन् वा, चन्द्रस्य लेश्याम् अधः, सपक्षं समानदिग् यथा भवति तथा, समतिदिक्-समानविदिग् यथा भवति तथा, आवृत्य - अवष्टभ्य तिष्ठति, तदा खलु मनुष्यलोके, मनुष्या एवं वदंति एवं खलु निश्चितम् राहुगा चन्द्रः ग्रस्तः, एवं खलु राहुणा चन्द्रो ग्रस्तः । इति, उपचारादेव एवं व्यपदिशन्ति ते न तु एवं वस्तुस्थितिरिति हुआ या कामक्रीडा करता हुआ राहु चन्द्रकी लेश्या को आवृत करके लौटता है दूर हो जाता है तब मनुष्यलोक में मनुष्य कहते हैं कि राहु ने चन्द्र को उगल दिया है, परन्तु राहु ने चन्द्र को उगल दिया है ऐसा उनका कहना केवल कहना ही मात्र है क्यों कि राहु चन्द्र को जब डसता ही नहीं है, तो वह उसे उगल कैसे सकता है ?
4
जया णं राहू आगच्छमाणे वा, गच्छमाणे वा, जाव परियारेमाणे वा, चंदस्स लेस्सं अहे सपर्विख सपडिदिसिं आवरेत्ताणं चिट्ठा, तथा णं मणुस्सलोए मणुस्सा वयंति ' जब आता हुआ, या जाता हुआ, या विक्रिया करता हुआ, या कामक्रीडा करता हुआ राहु चन्द्र की लेश्या को नीचे दिशा एवं विदिशाओं में आवृत करलेता है-तब मनुष्यलोक में मनुष्य ऐसा कहते हैं-नियम से राहु ने चन्द्रमा को प्रस लिया है परन्तु राहु ने चन्द्रमा को ग्रस लिया है ऐसा उनका यह कथन રાહુ જ્યારે ચન્દ્રની લેશ્યાને આવૃત કરીને દૂર થઈ જાય છે-ત્યાંથી ખસી જાય છે, ત્યારે મનુષ્યલેાકમાં લેાકા કહે છે કે “ રાહુએ ચન્દ્રને મુક્ત કરી નાખ્યા ? રાહુએ ચન્દ્રને મુક્ત કરી નાખ્યા. ” પરન્તુ માણસાની માન્યતા પણ માત્ર કાલ્પનિક જ છે. કારણ કે રાહુએ ચન્દ્રના ગ્રાસ જ કર્યું ન હોય, તા મુક્ત કરવાની વાત જ કેવી રીતે સલવી શકે !
"जया णं राहू आगच्छमाणे वा, गच्छमाणे वा, जाव परियारेमाणे वा चंदस्स लेसं अहे पक्खिं पडिदिति आवरेत्ताणं चिट्ठइ, तथा णं मणुस्स लोए मणुस्सा वयंति " भावतो, अथवा ती अथवा विडिया उरतो अथवा अभडीडा उरतो રાહુ જ્યારે ચન્દ્રલેશ્યાને અાદિશા અને વિદિશાઓમાં આવૃત કરી નાખે છે, ત્યારે મનુષ્યલેાકના લેાકેા એવુ કહે છે કે “ રાહુ ચન્દ્રને ચેાસ ગળી
भ० २८
શ્રી ભગવતી સૂત્ર : ૧૦