________________
प्रमेयचन्द्रिका टीका श०१२ उ०४ सू०४ औदारिकादिपुद्गलपरिवर्तनिर्वतनानि. १४५ त्वमधिकं युक्तमेव प्रतिपादितमित्यर्थः, 'मणपोग्गलपरियट्टनिव्वत्तणाकाले अणंतगुणे' आनपाणपुद्गलपरिवनिर्वर्तनाकालापेक्षया मनःपुद्गलपरिवर्तनिर्वर्तनाकालः अनन्तगुणोऽधिको भवति, एकेन्द्रियादिकायस्थितिवशात् मनसचिरेण उपलब्धेः मनःपुद्गलपरिवर्तस्य अधिककालसाध्यतया आनप्राणपुद्गलपरिवर्तकालापेक्षया अनन्तगुणत्वं मनःपुद्गलपरिवर्तनिर्वर्तनाकालस्य भवत्येवेति भावः 'वइपोग्गलपरियट्टनिव्वत्तणाकाले अणंतगुणे' मनापुद्गलपरिवर्तनिर्वर्तनाकालापेक्षया वचःपुद्गलपरिवर्तनिवर्तनाकालः अनन्तगुणोऽधिको भवति, मनोद्रव्येभ्यो भाषाद्रव्याणामतिस्थूलतया अल नामे तेषामेकदाग्रहणात तदपेक्षया वचःपुद्गलपरिवर्तनिर्वतनाकालस्यानंतगुम्वमधिकं भवति। “वेउबियपोग्गलपरियट्टनिम्बत्तगाकाले अणंतगुणे" यापुद्गलपरिवर्तनिर्वर्तनाकालापेक्षया, वैक्रियपुद्गलपरिअनन्तगुणाधिक कहा गया है। ‘मणपोग्गलपरियनिव्वत्तणाकाले अणंतगुणे' आनप्राणपुद्गलपरिवर्त के निर्वर्तनाकाल की अपेक्षा मन:पुद्गलपरिवर्त निर्वर्तनाकाल अनन्तगुणाधिक है। क्यों कि एकेन्द्रियादिक की कायस्थिति के वश से मन की उपलब्धि चिरकाल में होती है इसलिये मनःपुद्गल को अधिक काल में साध्य होने के कारण उसका निर्वर्तनाकाल आनप्राणपुद्गलपरिवर्त के काल की अपेक्षा से अनन्तगुणा कहा गया है। वहपोग्गलपरियट्टनिव्वत्तणाकाले अणंतगुणे' मन:पुद्गलपरिवर्त के निर्वर्तनाकाल की अपेक्षा वचःपुद्गलपरिवर्त का निर्व. तैनाकाल जो अनन्तगुणा अधिक कहा गया है उसका कारण यह है कि मनो द्रव्यों की अपेक्षा भाषाद्रव्य अतिस्थूल होते हैं, इसलिये उनका एक समय में अल्परूप में ही ग्रहण होता है, 'वेवियपोग्गलयपि यो . “मणपोग्गल परियट्टनिबत्तणाकाले अणतगुणे" साना પુદ્ગલ પરિવર્તના નિર્વતનાકાળ કરતાં મનઃ પુદ્ગલ પરિવર્તને નિર્વના કાળ અનંતગણ અધિક છે. તેનું કારણ નીચે પ્રમાણે છે–એકેન્દ્રિયાદિની કાયસ્થિતિની અપેક્ષાએ વિચાર કરવામાં આવે, તે મનની ઉપલબ્ધિ ચિર કાળે થાય છે તેથી મનઃ પુલ અધિક કાળમાં સાધ્ય હેવાને કારણે મન:પુદ્ગલપસ્પિ વતને નિર્વતનાકાળ આનપ્રાણ પુલ પરિવર્તના નિવના કાળ કરતાં અનંત n! मEि: Bह्यो छे. “ वइपोग्गलपरियट्टनिव्वत्तणाकाले अणंतगुणे" मन: પુલ પરિવર્તનિર્વના કાળ કરતાં વચન પુદ્ગલ પરિવર્તને નિર્વર્તના કાળ અનંત ગણે અધિક છે. તેનું કારણ એ છે કે મનઃ દ્રવ્ય કરતાં ભાષાદ્રવ્ય અતિસ્થલ હોય છે, તે કારણે તેમનું ગ્રહણ એક સમયમાં અ૮૫
શ્રી ભગવતી સૂત્ર : ૧૦