________________
१२६
भगवती सूत्रे
-
सन्ति ? भगवानाह - ' नत्थि एक्को वि ' हे गौतम! नैरयिकत्वे वर्तमानानां नैरथिकाणाम् एकोऽपि औदारिकपुद्गलपरिवर्ती नास्ति, नैरधिकत्वे औदारिकपुद्गलग्राभावात् । गौतमः पृच्छति - ' केवइया पुरेक्खडा ?' हे मदन्त नैरयिकत्वे वर्तमानानां नैरयिकाणां कियन्तः औदारिकपुद्गल परिवर्ताः पुरस्कृताः भविष्यन्तः सन्ति ? भगवानाह - नत्थि एको वि' हे गौतम! नैरयिकत्वे वर्तमानानां नैरयिकाणाम् औदारिकपुद् गलग्रहणाभावेन एकोऽपि औदारिकपुद्गलपरावर्ती भावी नास्ति, 'एवं जावणियकुमारते ' एवं पूर्वोक्तनैरयिकत्ववत् यावत् - असुरकुमारत्वे, इत्यारभ्यस्तनितकुमारत्वे इति पर्यन्तम् अतीतानागतकालसम्बन्धिनि नैरयिकानाम् औदारिकपुद्गलग्रहणाभावेन तत्परिवर्तस्यापि असंभवेन एकोऽपि औदाहे भदन्त ! नैरधिकभव में वर्तमान नैरयिकों के अतीत औदारिकपुद्गलपरिवर्त कितने हैं? इसके उत्तर में प्रभु कहते हैं-'नस्थि एको वि' हे गौतम ! नैरयिकों के एक भी औदारिक पुद्गलपरिवर्त नहीं होता है क्यों कि नैरयिकभव में औदारिक पुद्गलों के ग्रहण होनेका अभाव रहना है- अब गौतम प्रभु से ऐसा पूछते हैं-' केवइया पुरेक्खडा' हे भदन्त । नैरयिकभव में वर्तमान नैरयिकों के भाविकाल भावी कितने औदारिकपरिवर्त हैं ? उत्तर में प्रभु कहते हैं-'नत्थि एको वि' हे गौतम! नैरयिकभव में नारकों को औदारिकपुद्गलों के ग्रहण के अभाव से भाविकाल संबंधी एक भी औदारिकपुद्गल परिवर्त नहीं है। 'एवं जाव धणियकुमारते' पूर्वोक्त नैरयिक भवकी तरह यावत् अतीतकाल एवं अनागतकाल सबंधी असुरकुमारभव से लेकर स्तनितकुमार तक के भवमें
महावीर प्रभुना उत्तर- " नत्थि एक्को वि" हे गौतम! नारम्भवमां વર્તમાન એવાં નારક જીવામાં ઔદારિક પુદ્ગલપિરવત ના સદ્ભાવ જ હતા નથી, કારણ કે નારકમવમાં ઔદારિક પુદ્ગલેના ગ્રહણના જ અભાવ રહે છે. गौतम स्वाभीनो प्रश्न- " केवइया पुरेक्खड ?" हे भगवन् ! नारउलवमां વર્તમાન નારક જીવામાં કેટલા ભવિષ્યકાલિક ઔદારિક પુદ્ગલપરિવત ના સાવ હાય છે.
महावीर अलुन। उत्तर- " नत्थि एक्को वि " हे गौतम | नार भां ઔદરિક પુદ્ગલેને ગ્રહણુ કરવાને જ અભાવ હાય છે. તેથી તેમનામાં ભવિષ્યકાલીન એક પણ ઔદારિક પુદ્ગલપરિવતા અભાવ હોય છે. " एवं जाव थणियकुमारत्ते" पूर्वेत ना२४ लग्नी प्रेम अतीताण भने અનાગતકાળ સંબધી અસુરકુમાર ભવથી લઈને નિતકુમાર પન્તના
શ્રી ભગવતી સૂત્ર : ૧૦