________________
ર
भगवती सूत्रे
गौतमः पृच्छति -' से केणट्टेणं भंते ! एवं बुच्चइ' हे भदन्त ! तत् - अथ केनान एवमुच्यते यत्-संतस्य खलु अनगारस्य पूर्वोक्तपकारस्य ऐयपिथिकी क्रियते tataiपरायिकी क्रिया क्रिरते ? भगवानाह - 'जहा सतमे सए पढमोद्देसए जाव सेणं अहातमेव रीय, से तेजद्वेगं जाव णो संपराइया किरिया कज्जइ ' हे गौतम! यथा सप्तमेशतके प्रथमोदेशके कथनानुसारं यावत्-यस्य खलु क्रोधमानमायालोमाःव्युच्छिताः भवन्ति, तस्य खलु ऐर्यापथिकी क्रिया क्रियते, यस्य पुनः मानमायाकोभा अव्युच्छिन्ना भवन्ति, तस्य खलु सांपरायिकी क्रिया क्रियते,
$
वासूत्रं तं रीयमाणस्य ऐर्यापथिकी क्रिश क्रियते, उत्सूत्रं रीतं रीयमाणस्य साम्परायिकी क्रिया क्रियते स खलु यथासूत्रमेव आगमानतिक्रमणतएव रीयते हैं - 'सेकेण्डेणं मते ! एवं वुबह' हे भदन्त ! ऐसा आप किस कारण से कहते हैं कि पूर्वोक्त प्रकार वाले संवृत अनगार को ऐर्यापथिकी क्रिया होती है सांपरायिकी क्रिया नहीं होती है ? इसके उत्तर में प्रभु कहते हैं - 'जहा सत्तमे सए पढमोद्देसए जाव से णं अहासुत्तमेव रीयइ से तेणçण जाव णा संपराइया किरिया कज्जह' हे गौतम! जैसा सप्तम शतक के प्रथम उद्देशक में कहा गया है उसके अनुसार जिसका क्रोध, मान, माया और लोभ व्युच्छिन्न हो गये हैं उसको ऐर्यापथिकी क्रिया होती है, और जिसके ये क्रोध, मान, माया और लोभ व्युच्छिन्न नहीं हुए हैं उसको साँपरायिकी क्रिया होती है, तथा यथासूत्र प्रवृत्ति करने वाले को ऐयपथिकी क्रिया होती है और उत्सूत्र - आगमविरुद्ध प्रवृत्ति करने वाले सांवरायिकी क्रिया होती है. इस प्रकार के साधु की प्रवृत्ति गौतम स्वामीनी प्रश्न - " से केणट्टेणं भंते ! एवं वुच्चइ. "हे भगवन् ! એવું આપ શા કારણે કહે છે કે તે અણુગાર ઐવોપથિકી ક્રિયા કરે છે, સાંપરાયિકી ક્રિયા કરતા નથી?
भडावीर प्रभुने। उत्तर- " जहा सत्तमे सए पढमासद्देए जाव से णं अहासुत्तमेव रीयइ-से तेणटूठेणं जाव णो संपराइया किरिया कज्जइ " हे गौतम ! સાતમા શતકના પહેલા ઉદ્દેશામાં કહ્યા અનુસાર જેના ક્રાય, માન માયા અને बोल व्युच्छिन्न ( नष्ट ) थह गया छे, तेना द्वारा भैर्यापथिडी डिया थाय छे, પરન્તુ જેના કેાધ, માન, માયા અને લાભ ક્ષીણ થયા નથી, તે સાંપરાયિકી ક્રિયા કરે છે. તથા સૂત્રની આજ્ઞા પ્રમાણે પ્રવૃત્તિ કરનાર દ્વારા ઐાઁપથિકી ક્રિયા થાય છે અને ઉત્સૂત્ર-આગમ વિરૂદ્ધની-પ્રવૃત્તિ કરનારના દ્વારા સાપરાયિકી ક્રિયા થાય છે. અવીચિપથમાં રહીને ઉપયુક્ત રૂપાને દેખનાર સાધુની પ્રવૃત્તિ આગમ નિરૂદ્ધની હોતી નથી પણ આગામાનુકૂલ જ હોય છે. હે ગૌતમ! તે કારણે
શ્રી ભગવતી સૂત્ર : ૯