________________
३१४
mer
भगवतीसूत्रे उवेहमाणे विहरामि ?' तत् कि खलु अहं पुरापुराणानां पूर्वोपार्जितानां यावत् सुचीर्णानां सुविहितानां शुभानां कर्मणाम् एकान्तशः क्षयम् आत्यन्तिकं नाशम् उपेक्षमाणः शुभकर्मक्षयस्य उपेक्षां कुर्वाणः उदासीनः सन् विहराभि-तिष्ठामि किम् ? यन्मम एतावत् वर्तमान सुखादिकं विद्यते तावन्मात्रमेव पर्याप्तमितिधिया पारलौकिकसुखसाधनादौ औदासीन्यमवलम्ब्य निष्क्रियत्वेन कालक्षेपणं नोचित मिति भावः । 'तं जाव ताव अहं हिरण्णेणं वडामि, तंचेव जाव अभिवडामि, जाव मे सामंतरायाणोऽवि वसे बटुंति, तावता मे सेयं कल्लं पाउप्पभायाए जाव जलंते' तत्-तस्मात् कारणात् यावत् तावद् अहं हिरण्येन वः, तदेव-पूर्वोक्तवदेव यावत् सुवर्णादिना बद्ध, यावद्-यदवधि ममवशे-अधीने, सामन्तराजानोऽपिस्वतन्त्रभूपतयोऽपि वर्तन्ते, तावत् मम श्रयः प्रत्रजितुमित्यग्रेणान्वयः कल्ये-आगामि जाव एगंतसोक्खयं उवेहमाणे बिहरामि' तो क्या मैं पूर्वोपार्जित सुविहित शुभ कर्मों के एकान्तरूप से क्षय की अपेक्षा करनेवाला बना रहूं ? अर्थात् जो मुझे इतना वर्तमान में सुखादिक प्राप्त है वही पर्याप्त है इस बुद्धि से पारलौकिक सुखसाधनादिक में उदासीन बनकर निष्क्रिय भाव से कालक्षेप करना मेरे लिये उचित नहीं है। 'तं जाव ताव अहं हिरण्णेण वड्डामि, तं चेव जाव अभिवढ्ढामि, जाव मे सामंतरायाणो वि वसे वति, तावता मे सेयं बल्ल पाउप्पभायाए जाव जलंते' इसकारण जब तक मैं हिरण्य से एवं सुवर्णादि से समृद्ध बना हुआ हूं और जब तक स्वतंत्र रहने वाले राजाजन मेरे अधीन बने हुए हैं तबतक मुझे यही श्रेयस्कर है कि मैं आगामी दिवस, जब रात्रि प्रभातकाल से युक्त हो जावे और सूर्यका प्रकाश फैल जावे, સુવિહિત શુભકર્મોને એકાન્ત રૂપે ક્ષય કરનારે બની રહેવું તે મારે માટે ચગ્ય છે ખરૂં! કહેવાનું તાત્પર્ય એ છે કે મને જે સુખની પ્રાપ્તિ થયેલી છે, એજ પર્યાપ્ત છે. હાલમાં મારા સુખમાં કશી કમીના નથી. આ વિચાર કરીને પારલૌકિક સુખ પ્રત્યે ઉદાસીન બનીને નિષ્ક્રિય ભાવે કાળક્ષેપ કરે a मारे भाट अथित नयी. “ त जाव ताव अहं हिरण्णेण' वामि, तंचेव जाव अभिवामि, जाव मे सामंतरायाणा वि वसे वति, तावता मे सेयं कल्ल पाउपभायाए जाव जलंते" तेथी नयां सुधीडि२९य (यांी), सोना माहिथी સમૃદ્ધ છું, જયાં સુધી મારા સામંત રાજાઓ મારી સર્વોપરિસત્તાની સામે માથું ઉચકતા નથી અને મારી અધીનતા સ્વીકારે છે, ત્યાં સુધી મારે માટે એ વાત જ શ્રેયસ્કર છે કે મારે આ સંસારને ત્યાગ કર જોઈએ. કાલે જ્યારે રાત્રિ પુરી થઈને પ્રભાતકાળ થાય અને જ્યારે સૂર્ય પિતાને પ્રકાશ
શ્રી ભગવતી સૂત્ર : ૯