________________
भगवती सूत्रे
कोटुंबियपुरिसे सहावेइ, सदावेत्ता एवं वयासी - खिप्पामेवभो देवापिया ! अणेगखंभसयसन्निविद्वं लोलट्टियसाल मंजियागं जहारायप्पसेणाइजे विमाणवन्नओ जाव मणिरयण घंटियाजालपरिक्खित्तं पुरिससहस्सवाहणीयं सीयं उवहवेह उववेत्ता मम एयमाणत्तियं पच्चपिणह । तए णं ते कोडंबिय पुरिसा जाव पचपिणंति । तएणं से जमालीखत्तियकुमारे केसालंकारेणं वत्थालंकारेणं, मल्लालंकारेणं, आभरणालंकारणं, चउविहेणं अलंकारेण अलंकारिए समाणे पडिपुन्नालंकारे सीहासणाओ अब्भुडेइ, अब्भुट्टेत्ता, सीयं अणुप्पदा हिणी करेमाणे सीयं दुरूहइ, सोयं दुरुहेत्ता, सीहासणवरंसि पुरत्थाभिमुहे सन्निसणे तरणं तस्स जमालिस्स खत्तियकुमारस्स माया हाया कयबा जाव सरीरा हंसलक्खणं पडसाडगं गहायसीयं अणुपपदाहिणी करेमाणी सीयं दुरूहइ, सीयं दुरूहित्ता, जमालिस्स खत्तियकुमारस्त दाहिणे पासे भद्दासणवरंसि संनिसन्ना । तपणं तस्स जमालिस्स खत्तियकुमारस्त अम्मधाईपहाया जाव सरीरा रयहरणं च पडिग्गहंच गहाय सीयं अणुपदाहिणी करेमाणी सीयं दुरूहइ, सीयं दुरूहित्ता जमालिस्स खत्तियकुमारस्त वामे पासे भद्दाणवरंसि संनिसन्ना । तपर्ण तस्स जमालिस खत्तियकुमारस्स पिटुओ एगा वरतरुणी सिंगारागारचारुसा संगयगयजाव रूवजोव्वणविलासकलिया सुंदर थण• हिमस्य कुमुद कुंदिंदुपगास सकोरेंट मल्लदामं धवलं आयवत्तं
५१८
શ્રી ભગવતી સૂત્ર : ૮