________________
भगवती सूत्रे ममयुच्चेपणकरीहि पन्नवगाहिं पन्नवेमाणा एवं वयासी- तदा विषयमतिकूलाभिः विषयाणां शब्दादीनां प्रतिकूलाभिस्तत्परिभोगनिषेधकत्वेन प्रतिलोमाभिः, संयमभयद वे जनकारीभिः संयमाद् भयं भीतिम् उदवेजनं च उदविग्नत्वं कर्तुं शीलं यासां ताभिः प्रज्ञापनाभिः प्रज्ञापयन्तौ विशेषतः कथयन्तौ एवं वक्ष्यमाणप्रकारेण अवादिष्टाम् - कथितवन्तौ ! एवं खलु जाया ! निग्गंथपावयणं सच्चं अणुत्तरं केवइयं जहा आवस्सए जा सव्चदुक्खाणमंत करेति' हे जात ! हे पुत्र ! निर्ग्रन्थप्रवचनं सत्यं - सन्तः प्राणिनः पदार्थाः मुनयो वा, ते भ्यो हितम्, यद्वा सत्सु मुनिजीवादिपदार्थेषु यथाक्रमं मुक्तिमापकत्व यथाबस्थित चिन्तनाभ्यां साधु सत्यम् 'अनुत्तरं न उत्तरं प्रधानं यस्मात् तत् अनन्य लगाया गया है) 'ताहे विसयपडिकूलाहिं संजमभयुव्वेषणकराहिं पत्रवाहिं पन्नवेमाणा एवं वयासी ' तब फिर उन्होंने शब्दादिक विषयोंके प्रतिकूल परन्तु संयमसे भय और उद्वेग उत्पन्न करानेवाले विशेष वचनों द्वारा इस प्रकार से समझाना प्रारंभ किया ' एवं खलु जाया ! निग्गंथे पावणे सच्चे अणुत्तरे केबले जहा आवस्सए, जाव सव्व दुक्खाणमंत करेति ' हे पुत्र ! यह बात बिलकुल सत्य है, कि यह निर्ग्रन्थ प्रवचन 66 सदभ्यो हितम् अथवा सत्सु साधु-सत्यं " इस व्युत्पत्ति के अनुसार समस्त प्राणियोंका, अथवा मुनियोंका हितकारक होता है, अथवा मुनि एवं जोवादिक पदार्थों में यह यथाक्रम मुक्तिकी प्राप्ति से और यथावस्थित चिन्तनसे सत्य है-तीन लोकमें इसके समान प्रधान और कोई वस्तु नहीं है, यह केवलज्ञानियों द्वारा कहा आध्यो छे ) “ ताहे विसय पडिकूलाहि संजमभयुच्चेवण कराहि पन्नरणाहि पन्नवेमाणा एवं वयासी " त्यारे तेम शब्दादि विषयोनी विद्धनी भने संयम પ્રત્યે ભય અને ઉદ્વેગ ઉત્પન્ન કરનારી વાણી દ્વારા તેને સમજાવવાના નીચે પ્રમાણે પ્રયત્ન કર્યાં-તેમણે તેમને આ પ્રમાણે કહ્યું—
४७८
" एवं खलु जाया निभ्गंथे पावयणे सच्चे अणुत्तरे केले जहा आवस्त्रए, जाव सन्दुकखाणमंत करेति " मेटा ! ये बात તદ્દન સાચી જ છે કે આ નિગ્રંથ પ્રવચન सद्यो हितम् अथवा त् આ વ્યુત્પત્તિ અનુસાર સમસ્ત જીવેાનું અથવા મુનિઓનું હિત કરનાર છે અથવા મુનિએ અને જીવાહિક પદાર્થોને તે મુક્તિની પ્રાપ્તિ કરાવનાર છે ત્રણે લેકમાં તેના સમાન ઉત્તમ વસ્તુ ખીજી કાઈ પણુ નથી, તે કેવળજ્ઞાનીએ દ્વારા કહેવામાં
<<
શ્રી ભગવતી સૂત્ર : ૮
ܕܕ