SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ भगवतीने - ४३६ उपागत्य क्षत्रियकुण्डग्रामस्य नगरस्य मध्यमध्येन मध्यभागेन यत्रैव स्वस्य गृहं यत्रैव बाह्या उपस्थानशाला तत्रैवोपागच्छति, ' उवागच्छित्ता तुरए निगि हइ, निगिहिता रहं ठवेइ, ठवेत्ता, रहाओ पच्चोरुहइ' उपागत्य तुरंग नियहाति-अवरुणद्धि, निगृह्य रथं स्थापयति स्थापयित्वा, रथात् प्रत्यवरोहति, अवतरति 'पच्चोरहित्ता जेणेव अभितरिया उचट्ठाणसाला, जेणेव अम्मापियरो तेणेव उवागच्छइ' प्रत्यवरुह्य-समवतीर्य यत्रैव आभ्यन्तरिकी उपस्थानशाला यत्रैव अम्बापितरौ वर्तेतेस्म तत्रैव उपागच्छति, 'उचागच्छित्ता, अम्मापियरो जएणं विजएणं वद्धावेइ, बद्धावेत्ता एवं वयासो'-उपागत्य अम्बापितरौ जयेन विज. येन जयविजयसूचकशब्देन वर्द्धयति, वर्द्धयित्वा एवं वक्ष्यमाणरीत्या अवादीत 'एवं खलु अम्मताभो ! मए समणस्स भगवो महावीरस्स अंतिए धम्मे निसंते' हे साला तेणेव उवागच्छई' चलते २ वह क्षत्रिय कुण्डग्राम नगरके बीचोंबीचसे होकर निकला और जहां पर अपना घर एवं बाह्य उपस्थान शाला-बैठक थी वहां पर आया. 'उवागच्छित्ता तुरए निगिण्हह, निगि. हणित्ता रहं ठवेइ, ठवेत्ता रहाओ पच्चोरुहइ' वहां आतेही उसने घोड़ोको रुकवा दिया, घोड़ोंके रुकतेही रथ खड़ा हो गया, रथके खडे होतेही वह रथसे नीचे उतरा 'पच्चोरहित्ताजेणेव अमितरिया उवट्ठाणसाला जेणेव अम्मापियरो तेणेव उवागच्छइ-उवागच्छित्सा अम्मापियरोजएणं विजएणं बद्धावेइ ' नीचे उतरतेही वह भीतरी उपस्थान शालामें जाकर अपने मातापिताके पास पहुंचा, वहां जाकर उसने मातापिताको जय विजय शब्दोंका उच्चारण करते हुए वधाए 'वद्धावेत्ता एवं पयासी' षधानेके बाद फिर उसने उनसे ऐसा कहा-' एवं खलु अम्मताओ! जेणेव बाहिरिया उवढाणसाला तेणेव उवागच्छइ” २॥ शत याadi ladi તેને રથ ક્ષત્રિયકુંડગ્રામ નગરની બહાર મધ્યના માર્ગેથી પસાર થઈને, જ્યાં તેનું ઘર હતું, અને ઘરની બહાર જ્યાં ઉપસ્થાનશાલા હતી, ત્યાં આવી પહોંચ્યું. " उवागच्छित्ता तुरए निगिण्हइ, निगिण्हित्ता रह ठवेइ ठवेत्ता रहाओ पच्चोरुहा" ત્યાં આવીને તેણે ઘડાને થંભાવી દીધા, ઘડાઓ થંભતા રથ ઊભું રહી गयी. २५ असो २diora तमाथी नीये ती. पच्चोरूहित्ता जेणेव अभिः तरिया उवठाणसाला, जेणेव अम्मापियरो तेणेव उवागच्छइ" २थमाथी नाय ઉતરીને તે ઘરની અંદરના બેઠક ખાનામાં જ્યાં તેના માતાપિતા હતાં, ત્યાં गया. " उवागच्छित्ता अम्मापियरो जएण विजएणं बद्धावेइ" त्यां मावीनते જય હે, વિજય હે ” એવા શબ્દોનું ઉચ્ચારણ કરીને માતાપિતાને पाया, “बद्धावेचा एवं पयासी" यावीन ते तेमन माप्रमाणे - श्री. भगवती सूत्र : ८
SR No.006322
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages685
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy