SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २१८ मा भगवतीने अथाग्रे संक्षेपेण भङ्गयोगाः प्रदर्यन्ते एवम् एषां पूर्वोक्तानां चतुर्विंशत्युतराष्टशताधिकैकत्रिंशत्सहस्राणाम् (३१८२४) एकोनविंशतिगुणितानाम् अष्टभिर्भागे हृते अष्टानां जीवानामष्टसु संयोगेषु यशीत्युत्तरपञ्चशताधिक पञ्चसप्ततिसहस्राणि ७५५८२ भङ्गा भवन्ति । __ पूर्वोक्तसंख्यायाः (७५५८२) विंशतिगुणिताया नवभिर्भाने हृते नवानां जीवानां नवसु संयोगेषु षष्य्युत्तरनवशताधिक सप्तषष्टिसहस्राधिकैकलक्षभङ्गाः (१६७९६०) भवन्ति । पूर्वोक्तसंख्यायाः (१६७९६०) एकविंशतिगुणिताया दशभिर्भागे हृते दशानां जीवानाम्, दशसु संयोगेषु पोडशोत्तरसप्तशताधिकद्विपञ्चाशत्सहस्रोत्तर. लक्षत्रयभङ्गाः (३५२७१६) भवन्ति । पूर्वोक्तसंख्याया (३५२७१६) द्वाविंशतिपूणिताया एकादशभिर्भागे हृते एकादशानां जीवानाम् एकादशसु संयोगेषु द्वात्रिंशदुत्तरचतुःशताधिकपञ्चसहस्रोत्तरसप्तलक्षभङ्गाः (७०५४३२) भवन्ति । अब संक्षेप से आगे के भंग दिखाये जाते हैं-३१८२४ में १९ से गुणा करने पर और आगत राशि में ८का भाग देने पर आठ जीवों के आठ संयोगों में सब कुल भंग ७५५८२ होते हैं ७५५८२ में २० का गुणा करने पर और आगत जीवराशि में ९ का भाग देने पर नौ जीवों के ९ संयोगों में १६७९६० भंग होते हैं १६७९६० में २१ का गुणा करने पर और आगत राशि में १० का भाग देने पर १० जीवों के दश संयोगों में ३५२७१६ भंग होते हैं। ३५२७१६ में २२ का गुणा करने पर और आगत राशि में ११ का भाग देने पर ११ जीवों के ग्यारह-संयोगों में ७०५४३२ भंग होते हैं। इन ७०५४३२ હવે પછીના બંને સંક્ષિપ્તમાં બતાવવામાં આવે છે–૩૧૮૨૪ ને ૧૯ વડે ગુણીને ગુણાકારને ૮ વડે ભાગવાથી આઠ જીના આઠ સંગમાં કુલ ૭૫૫૮૨ ભંગ આવે છે. ૭૫૫૮૨ ને ૨૦ વડે ગુણીને ગુણાકારને ૯ વડે ભાગવાથી નવ જીવોના નવ સંગમાં કુલ ૧૬૭૫૦ ભંગ આવે છે. ૧૬૭૯૫૦ ને ૨૧ વડે ગુણીને ગુણાકારને ૧૦ વડે ભાગવાથી ૧૦ જીના દશ સગોમાં કુલ ૩૫૨૭૧૬ ભંગ આવે છે. ૩૫૨૭૧૬ ને ૨૨ વડે ગુણીને ગુણાકારને ૧૧ વડે ભાગવાથી ૧૧ જીના અગિયાર સંગમાં કુલ ૭૦૫૪૩૨ ભંગ આવે છે તે ૭૦૫૪૩૨ - ૨૩ વડે ગુણને ગુણાકારને श्री. भगवती सूत्र : ८
SR No.006322
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages685
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy