________________
-
२६०
भगवतीने किंवा पञ्चेन्द्रियेषु भवेत् ? भगवानाह-'गंगेया ! एगिदिएसु वा होज्जा जाय पंचिदिएसु वा होज्जा' हे गाङ्गेय ! एकः खलु तिर्य ग्योनिकस्तिय योनिकमवे. शनकेन प्रविशन् एकेन्द्रियेषु वा भवति, यावत्-द्वीन्द्रियेषु वा, त्रीन्द्रियेषु वा, चतुरिन्द्रियेषु वा, पञ्चेन्द्रियेषु वा भवति, अत्र च-एकस्य तिर्यग्योनिकस्य क्रमेण एकेन्द्रियादिषु पञ्चसु पदेषु उत्पादे पञ्चभङ्गा भवन्ति । ___तथाहि-एक एकेन्द्रियेषु १, एको द्वीन्द्रियेषु २, एकः त्रीन्द्रियेषु ३, एकः चतुरिन्द्रियेषु ४, एकः पञ्चेन्द्रियेषु ५, इति सर्वे पञ्चभङ्गाः ५। तत्र च एकेन्द्रियेषु एकस्तिर्य ग्योनिको यद्यपि कदाचिदपि उत्पद्यमानो न दृश्यते नवोप. लभ्यते । असंख्यातानामनन्तानामेव तत्र प्रतिसमयमुत्पत्तिसंभवात् , तथापि देवादिभ्यो निस्सृत्य यस्तत्रोत्पयते तदपेक्षयैकोऽपि लभ्यते एवं एतदेव च प्रवेशनकमुच्यते तदपेक्षया एको जीवोऽपि लभ्यते । यद् विजातीयेभ्य आगत्य अथवा चौ इन्द्रियों में होता है ? या पंचेन्द्रियतिर्यञ्चों में होता है ? यहां पर एक तिर्यग्योनिक जीव के क्रमशः एकेन्द्रियादि पांचपदों में उत्पाद होने में ५ भंग होते हैं। जो इस प्रकार से हैं-एक एकेन्द्रियों में १, अथवा एक दीन्द्रियों में २, अथवा एक तेइन्द्रियों में ३, अथवा एक चार इन्द्रियों में ४, अथवा एक पंचेन्द्रिों में ५ ये सब ५ (पांच) भंग हैं। यद्यपि एक तिर्यग्योनिक जीव एकेन्द्रियों में कदाचिदपि उत्पन्न होता हुआ दिखलाइ नहीं देता है क्यों कि अनन्त जीवों का ही प्रतिसमय वहां उत्पाद होता रहता है-फिर भी जो यहाँ पर एक भंग कहा गया है-वह देवादिपर्याय से निकल कर जो वहां उत्पन्न होता है उस अपेक्षा से कहा गया है। इसी का नाम तो प्रवेशनक है जो विजातीय ત્રિન્દ્રિમાં ઉત્પન્ન થાય છે? કે ચતુરિન્દ્રિમાં ઉત્પન્ન થાય છે? કે પંચે ન્દ્રિમાં ઉત્પન્ન થાય છે?
महावीर प्रभुना उत्तर-3 गांगेय ! (१) ते मेन्द्रियामा मया (२) પ્રિન્દ્રિમાં અથવા (૩) ત્રીન્દ્રિમાં અથવા (૪) ચતુરિન્દ્રિયમાં અથવા (૫) પોન્દ્રિમાં ઉત્પન્ન થાય છે. આ રીતે અહીં એક જીવના તિર્યચનિક પ્રવેશનકમાં પાંચ ભંગ કહ્યા છે. જે કે એક તિર્યંચનિક જીવ એકેન્દ્રિમાં કદી પણ ઉત્પન્ન થતે દેખાતો નથી, કારણ કે પ્રતિસમય ત્યાં અનંત જીને ઉત્પાદ થતું રહે છે છતાં પણ અહીં એક જીવને એકેન્દ્રિમાં જે ઉત્પાદ બતાવ્યું છે તે દેવાદિ પર્યાયમાંથી નીકળીને જે જીવ ત્યાં ઉત્પન્ન થાય છે તે જીવની અપેક્ષાએ બતાવવામાં આવે છે. વિજાતીય પર્યાયમાંથી ( અન્ય
श्री. भगवती सूत्र : ८