________________
५५२
भगवतीस्ने त्येवमनयोः परस्परं नियमो वक्तव्यः। एवं च ज्ञानावरणीस्य अन्यैः सप्तभिः कर्मभिः सप्त विकल्पा भवन्तीति सिद्धम् १, अथ दर्शनावरणीयस्य शेषैः षभिः सह षइविकल्पान् प्ररूपयितुमाह-' जस्स णं भंते ! दरिसणावरणिज्ज तस्स वेय. णिज्ज, जस्स वेयणिज्नं तस्स दरिसणावरणिज्ज' गौतमः पृच्छति-हे भदन्त ! यस्य खलु जीवस्य दर्शनावरणीयं कर्म भवति, तस्य किं वेदनीयं कर्म भवति ? यस्य च वेदनीयं कर्म भवति, तस्य किं दर्शनावरणीयमपि कर्म भवति ? । भगवानाह--'जहा नाणावरणिज्जं उबरिमेहिं सत्तहिं समं भणिय, तहा दरिसणावरणिज्जपि उवरिमेहिं छहिं कम्महिं समं भाणियव्वं जाय अंतराइएणं ३ ' हे गौतम ! यथा ज्ञानावरणीयं कर्म उपरिमैः उपरिनिर्दिष्टै
अब सूत्रकार दर्शनावरणीय कर्म के शेष छह कर्मों के साथ ६ विकल्पों की प्ररूपणा करते हैं-इसमें गौतम ने प्रभु से ऐसा पूछा है(जस्स णं भंते ! दरिसणावरणिज्ज तस्स वेयणिज्ज, जस्स वेयणिज्ज तस्स दरिसणावरणिज्ज) हे भदन्त ! जिस जीव के दर्शनावरणीय कर्म का सद्भाव है, उस जीव के वेदनीय कर्म का भी सद्भाव होता है ? और जिस जीव के वेदनीय कर्म का सद्भाव होता है क्या उस जीव के दर्शनावरणीय कर्मका भी सद्भाव होता है क्या? इसके उत्तरमें प्रभु कहते हैं-(जहा नाणावरणिज्जे उवरिमेहिं सत्तहिं कम्मेहिं समं भणियं, तहा दरिसणावरणिज्ज उवरमेहिं छहिं कम्मेहि समं भाणियव्वं जाव अंतराइएणं २) हे गौतम ! जिस तरह से ज्ञानावरणीय कर्म दर्शनाव
પણ નિયમથી જ સદ્ભાવ હોય છે. આ રીતે જ્ઞાનાવરણીય કર્મના અન્ય સાત કર્મો સાથે સાત વિકલ્પ થાય છે.
હવે સૂત્રકાર દર્શનાવરણીય કર્મની બાકીનાં છ કર્મો સાથે પ્રરૂપણ કરે છે, તેના છ વિકલ્પ નીચે પ્રમાણે આપવામાં આવ્યા છે –
गौतम स्वाभीनी प्रश्न-(जस्स . भंते ! दरिसणावरणिज्ज तस्स वेयणिज्ज', जस्स वेणिज्ज तस्स दरिसणावरणिज्ज १ ) 3 महन्त ! २ मा દર્શનાવરણીય કમને સદ્ભાવ હોય છે, તે જીવમાં શું વેદનીય કર્મને પણ સદભાવ હોય છે અને જે જીવમાં વેદનીય કમ ને સદ્ભાવ હોય છે, તે જીવમાં શું દર્શનાવરણીય કર્મને પણ સદૂભાવ હોય છે? ___मडावीर प्रभुने। उत्तर-(जहा नाणावरणिज्ज उवरिमेहिं छहिं कम्मेहिं मम भणिय', तहा दरिसणावर णिज्ज उत्ररिमेहिं हिं कम्मे हिं सम भाणियव्वं )
ગૌતમ ! જેવી રીતે દર્શનાવરણીય આદિ સાત કર્મોના જ્ઞાનાવરણીય કર્મ
શ્રી ભગવતી સૂત્ર : ૭