________________
प्रमेयचन्द्रिका टी० श०८ उ० ९ सू० ९ कार्मणशरीरप्रयोग बन्धवर्णनम् ३७५ सरीरपुच्छा, गोयमा ! कायअणुज्जुययाए, भावअणुज्जुययाए, भासाणुज्जुययाए, विसंवायणाजोगेणं असुभनामकम्मा - जाव पओगबंधे। उच्चागोयकम्मासरीरपुच्छा, गोयमा ! जाइअमएणं, कुलअमएणं, बलअमएणं, रूवअमएणं, तवअमएणं, सुयअमएणं, लाभअमएणं, इस्सरियअमएणं, उच्चागोयकम्मासरीरजावपओगबंधे, नीयागोयकम्मासरीरपुच्छा, गोयमा ! जाइमएणं, कुलमएणं, बलमएणं, जाव इस्सरियमएणं णीयागायकम्मासरीर जाव पओगबंधे | अंतराइय कम्मासरीरपुच्छा ! गोयमा ! दाणंतराएणं, लाभंतराएणं, भोगंतराएणं, उवभोगंतराएणं, वीरियंतराएणं, अंतरा इयकम्मासरीरप्पओगनामाए कम्मस्स उदपणं अंतरा इयकम्मासरीरप्पओगबंधे । णाणावरणिजकम्मासरीरप्पओगबंधे णं भंते! किं देसबंधे, सव्वबंधे ? गोयमा ! देसबंधे, णो सव्वबंधे, एवं जाव अंतराइयकम्मासरीरप्पओगबंधे वि । णाणावरणिजकम्मासरीरप्पओगबंधे णं भंते! कालओ केवच्चिरं होइ ? गोयमा ! णाणावरणिजकम्मा सररिपओगबंधे दुविहे पण्णत्ते, तं जहा - अणाइए सपज - वसिए, अणाइए अपज्जवसिए वा, एवं जहा तेयगस्स संचिटूणा तहेव, एवं जाव अंतराइयकम्मस्स । णाणावराणिज - कम्मासरीरप्पओगबंधंतरे णं भंते! कालओ केवचिचर होइ ? गोयमा ! अणाइयस्स एवं जहा तेयगसरीरस्स अंतरं तहेव,
श्री भगवती सूत्र : ৩