________________
प्रमेयचन्द्रिका टीका २०८ ३० ९ सू०३ भौदा रिकशरीर प्रयोग बन्धवर्णनम् २३१ पुणरवि पुढविकाइयत्ते, पुढविकाइय एगिंदियओरालिय सरीरपओगबंधंतरं कालओ केवच्चिरं होइ ? गोयमा ! सव्वबंधंतरं जहणणं दो खुड्डागभवग्गहणाइतिसमयऊणाई उक्कोसेण अणतं कालं अनंता उस्सप्पिणीओसप्पिणीओ कालओ, खेत्ताओ अनंता लोगा असंखेजा पोग्गलपरियट्टा, ते पणं पोग्गलपरियहा आवलियाए असंखेज्जइ भागो, देसबंधंतरं जहणेणं खुड्डागभवग्गणं समयाहियं, उक्कोसेणं अनंतं कालं जाव आवलियाए असंखेज्जइभागो, जहा पुढविक्काइयाणं एवं वणस्सइकाइयवजाणं जाव मणुस्साणं, वणस्सइकाइयाणं दोन्नि खुड्डाई, एवं चैव उक्कोसेणं असंखिज्जं कालं, असंखिज्जाओ उस्सप्पिणी ओसप्पिणीओ कालओ, खत्तओ असंखेज्जा लोगा, एवं देसवंधंतरंपि उक्कोसेणं पुढवीकालो, एएसि णं भंते! जीवाणं ओरालिय सरीरस्स देसबंधगाणं सव्वबंधगाणं, अबंधगाण य, करे करेहिंतो जाव विसेसाहिया वा ? गोयमा ! सव्वत्थोवा जवा ओरालियसरीरस्स सव्वबंधगा, अबंधगा विसेसा - हिया, देसबंधगा असंखेज्जगुणा ॥ सू०४ ॥
छाया - औदारिकशरीर प्रयोगबन्धः खलु भदन्त ! किं देशबन्धः, सर्वबंधः ? गौतम ! देशबन्धोऽपि सर्वबन्धोऽपि एकेन्द्रियौदारिकशरीर प्रयोगवन्धः खलु
औदारिकशरीरप्रयोगवन्ध वक्तव्यता
'ओरालिय सरीरप्पओगवघेणं भंते!' इत्यादि ।
,
सूत्रार्थ -- (ओरालियसरीरप्पओगव घेणं भंते! किं देसबधे, सव्व
ઔદારિકશરીરપ્રયાગમધ વક્તવ્યતા——
सूत्रार्थ - ओरालियस रोरप्पओगत्र घे ण भंते! कि देसबधे, सव्वबघे ?
श्री भगवती सूत्र : ৩