________________
प्रमेयचन्द्रिका टीका श०८ उ०९ सू०२ विस्रसाबन्धनिरूपणम् १६३ जहन्नेणं एक्कं समयं उक्कोसेणं असंखेज्जं कालं,से तं बंधणपच्चइए, से किं तं भायणपच्चइए ? भाजणपच्चइए जणं जुन्नसुरा जुन्नगुल जुन्नतंदुलाणं भायणपच्चइएणं बंधे समुप्पज्जइ, जहाणेणं अंतोमुहत्तं, उक्कोसेणं संखेज्जं कालं, से तं भायणपच्चइए। से किं तं परिणामपच्चइए ? परिणामपच्चइए जपणं अभाणं, अब्भरुक्खागं जहा तइयलए जाव अमोहाणं परिणामपच्चइए णं बंधे समुप्पज्जइ, जहण्णेणं एक्कं समयं, उकोण छम्मासा, से तं परिणामपच्चइए, से तं साइयवीससाबंधे, से तं वीससाबंधे ॥ सू० २ ॥ ___ छाया--विस्रसाबन्धः खलु भदन्त ! कतिविधः प्रज्ञप्तः ? गौतम ! द्विविधः प्रज्ञप्तः, तद्यथा-सादिको विस्रसाबन्धः, अनादिको सिसाबन्धश्च । अनादिको विस्र. सावन्धः खलु भदन्त ! कतिविधः प्रज्ञप्तः ? गौतम ! त्रिविधः प्रज्ञप्तः तद्यथा-धर्माः
वित्रसाबन्धवक्तव्यता 'वीस साबधे णं भंते ! काविहे पण्णत्ते ? ) इत्यादि।
मूत्रार्थ-(वीससाबंधे णं भंते ! कहविहे पण्णत्ते) हे भदन्त वित्रसाबंध कितने प्रकार का कहा है ? (गोयमा ) हे गौतम ! (दुविहे पण्णते ) विस्रसाबन्ध दो प्रकार का कहा गया है । (तं जहा ) जो इस प्रकार से हैं (साइयवीससाबंधे, अगाइय वीससाबधे य) एक सादि विस्रसा बंध और दूमरा अनादि विस्रसाबध (अणाइय वीससाबधे ण भंते ! कइविहे पण्णत्ते ) हे भदन्त ! अनादिविस्रसाबध कितने प्रकार का कहा गया है ? (गोयमा ! तिविहे पण्णत्ते) हे गौतम! अनादि विस्रसाबंध
विधनी १४०यता“वीससा बधे णं भंते ! कइविहे पण्णते ? " त्या
सूत्राथ-(वीससा बधे णं भंते ! कइ विहे पण्णत्ते १) महन्त ! विखसviधन ८९॥ ४२ ॥ छ ? ( गोयमा ! दुविहे पण्णत्ते-तजहा ) है गौतम ! विखसाधना नाय प्रमाणे में प्रा२ ४ा छ-( साइय वीससा बधे, अणाइ य, वीससा बधे य) (1) साह विससा मन (२) मना विखसा vis. ( अणाइय वीससा बघेणं भंते ! कइ विहे पण्णत्ते १ ) 3 महन्त ! मनाहि विना मना हा २ ४ा छ ? (गोयमा ! सिविहे पण्णत्ते-संजहा )
શ્રી ભગવતી સૂત્ર : ૭