SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ प्रमेय. टी. श.८ उ.७ मु०१ प्रद्वेष क्रियानिमित्तकान्यतीकिमतनिरूपणम् ७८१ अन्ययूथिकान एवं वक्ष्यमाणप्रकारेण अवादिषु:-'अम्हेणं अज्जो ! दिज्जमाणे दिन्ने पडिग्गहेज्जमाणे पडिग्गहिए निसिरिज्जमाणे निसिट्टे' हे आयोः ! वयं खलु दीयमानं दत्तं प्रतिगृह्यमाणं प्रतिगृहीतं, निसृज्यमाणं निसृष्टमिति मन्यामहे 'जेणं अम्हेणं अज्जो ! दिज्झमाणं पडिग्गहगं असंपत्तं, एत्थ णं अंतरा 'जेणं अम्हेणं अज्जो ! दिज्जमाणं पडिग्गहगं असंपत्त, एत्थ णं अतरा केइ अवहरेजा, अम्हाणं तं, णो खलु त गाहावइस्स' येन कारणेन वयं खलु हे आर्याः ? हे अन्यतीर्थिकाः ! दीयमान प्रतिग्रहकम् असं प्राप्त न स्वहस्तग्रहणविषयीकृतम् , अत्र खलु अन्तरा मध्ये एतदवसरे इत्यर्थः कश्चित् पुरुषः अपहरेत् चोरयेत् अस्माकं तत् पतिग्रहकम् अपहृतम् नो खलु नैव किल तत्पतिगृहक गृहपतेरपहृतमिति मन्यामहे 'जए णं अम्हे दिन्नं गिण्हामो दिन' एवं वयासी' इस प्रकार से अन्ययूथिकों का कथन सुनकर उन स्थविर भगवंतोंने उन अन्ययूथिकों से इस प्रकार कहा-'अम्हेणं अज्जो दिज्जमाणे दिन्ने, पडिग्गहेज्जमाणे पडिग्गहिए, निसिरिजमाणे निसट्टे, जेणं अम्हेणं अज्जो ! दिज्जमाण पडिग्गहण असंपत्त एत्थ ण अंतरा केइ अवहरेज्जा, अम्हाणं तं, णो खलु तं गाहावइस्म' हे आर्यो ! हम लोग दीयमान वस्तु को दत्त, प्रतिगृह्यमाणवस्तु को प्रतिगृहीत, निसृज्यमान वस्तु को निसृष्ट मानते हैं । इस कारण हे आर्यो ! दी जाती हुई उस वस्तु को कि जो हमारे पात्र में या हाथ में नहीं आई है यदि कोई इतने में बीच में ही हरण कर लेता है-तो वह वस्तु हमारी ही है-गृहपति की नहीं है-ऐसा हम लोग मानते "तहणं ते थरा भगवंतो ते अन्नउत्थिए एवं वयासी" तेमनी १२५ જાણવાની જિજ્ઞાસા જાણીને તે સ્થવિર ભગવતેએ તેમને આ પ્રમાણે જવાબ આપે– "अम्हे णं अजो ! दिज्जमाणे दिन्ने, पडिग्गहे जमाणे पडिग्गहिए, निसिरिज्जमाणे निसट्टे, जेणं अम्हण अजो ! दिज्जमाणं पडिग्गहणं असंपत्त एत्थ णं अंतरा केइ अवहरेज्जा, अम्हा णं तं, णो खलु तं गाहावइस्स" के माथे! અમે દીયમાન (આપવામાં આવતી હેય એવી) વસ્તુને દત્ત (અપાઇ ચુકેલી) પ્રતિગ્રહાન માણ વસ્તુને પ્રતિગૃહીત અને નિસૃજ્યમાન વસ્તુને નિસષ્ટ માનીએ છીએ. તેથી અમને આપવામાં આવી રહેલી વસ્તુ અમારા પાત્રમાં અથવા હાથમાં આવી પડે તે પહેલાં વચ્ચેથી જ કંઈ ખ્યકિત દ્વારા પડાવી લેવામાં આવે તો અમે એમ માનીએ છીએ કે અમારી તે વસ્તુનું અપહરણ થયું છે અને આ રીતે અપહત થયેલી વસ્તુને ગૃહયતિની श्री. भगवती सूत्र :
SR No.006320
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages823
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy