________________
प्रमेयचन्द्रिका टीका श. ७ उ.९ सू.५ वरुणनागनप्तृकचरित्रम् ७६९ कालगत: कालधर्म प्राप्तवान् । 'तए णं तं वरुणं णागणतुयं कालगय जाणित्ता,' ततः खलु तं वरुणं नागनप्तृकं कालगतं कालधर्ममाप्तं ज्ञात्वा 'अहासन्निहिएहिं वाणमंतरेहिं देवेहिं दिव्वे सुरभिगंधोद्गवासे बुढे' यथासग्निहितैः समीपस्थितैः वानव्यन्तरैः देवैः दिव्या सुरभिगन्धोदकवर्षा दृष्टा, 'दसद्धवण्णे कुसुमे निवाडिए' दशार्द्धवर्णानि पञ्चवर्णविशिष्टानि कुसुमानि निपातितानि दिव्वे य गीय-गंधबनिनादे कए यावि होत्था' दिव्यश्च गीत-गन्धर्वनिनादः कृतश्चापि अभवत् । 'तए णं तस्स वरुणस्स णागतुयम्स तं दिव्वं देविडि, 'दिव्यं देवज्जुइं दिव्वं देवाणुभागं सुणित्ता य, पासित्ता य' ततः खलु तस्य वरुणस्य नागनप्तकस्य तां दिव्यां देवद्धिम् , दिव्यां देवद्युतिम् , दिव्यं देवानुभावं श्रुत्वा च दृष्ट्वा च 'बहुजणो अन्नमन्नस्स एवं आइक्खइ जाव-परूवेइ-' आणुपुव्वीए कालगए' शल्यको दूर करके फिर वह क्रमशः कालधर्मगत हो गया 'तएणं तं वरुणं णागणत्तुंय कालगय जाणित्ता अहासन्निहिएहिं वाणमंतरेहिं देवेहिं दिव्वे सुरभिगंधोदगवासे बुढे' इधर वरुण को जो कि नागका पौत्र थे कालधर्मगत जानकर पासमें रहे हुए वानव्यन्तर देवोंने दिव्य सुरभिगंधोदककी वर्षाकी । 'दसद्धवण्णे कुसुमे निवाडिए' पंचवर्णके पुष्पोंको इच्छानुसार खूब वरसाया 'दिव्वे य गीयरांधवनिनादे कए यावि होत्था । तथा दिव्य गीत गन्धर्व शब्दोंका भी उन्होंने अच्छी तरहसे उच्चारण किया 'तए णं तस्स वरुणस्स णागणत्यस्स तं दिव्यं देविडूटिं, दिव्वं देवज्जुई, दिव्वं देवाणुभागं सुणित्ता य पासित्ता य' इस प्रकार उस वरुण नागपौत्रकी उस दिव्य देवर्द्धिको, दिव्य देवद्युतिको, दिव्य देवानुभावको २ इयु. 'सल्लुद्धरुणं करेत्ता आणुपुबीए कालगए' शरीरमाथी माणने दी તેણે પિતાનાં પાપકર્મોની આલેચગા કરી, અને તે કાળક્રમે કાળધર્મ પામ્યા “guj वरूणागणत्तुय कालगय जाणित्ता अहासन्निहिएहिं वाणमतरेहिं देवेहि दिव्वे मुरुभिगधोदगवासे वुटे' वे त्यां वरुणने धर्म पामेला ने सभी २९मा पानव्य तर हेवाये हिव्य सुमधा२ ४नी वृष्टि 30, 'दसद्धवणे कुसुमे निवाडिए' भने पांय 4 minी भूम वृष्टि ४२१. 'दिव्वे य गीय-गंधन निनादे कए यावि होत्था' तथा तेभरे हिव्य गीत-i शान ५५ भूम उभ्या२६] यु. 'तएणं तस्स वरुणस्स णागणतुयस्स तं दिव्वं देविड, दिव्वं देवज्जुई, दिव्वं देवाणुभागं सुणित्ता य पासित्ता य' मा ४२नी ते नागपत्र વરણની દિવ્ય દેવસમૃદ્ધિને, દિવ્ય દેવઘુતિને અને દિવ્ય દેવપ્રભાવને સાંભળીને તથા
શ્રી ભગવતી સૂત્ર : ૫