________________
७९६
भगवतीस्त्रे वेदना-निर्जरयोः साहचर्यवक्तव्यता । वेदना-निर्जरयोरधिकारात् तयोः साहचर्य प्रतिपादयितुमाह-' जीवाणं भंते !' इत्यादि।
मूलम्-" जीवा णं भंते ! किं महावेयणा महानिजरा, महावेयणा अप्पनिजरा, अप्पवेयणा महानिजरा, अप्पवेयणा अप्पनिजरा ? गोयमा ! अत्थेगइया जीवा महावेयणा महानिजरा, अत्थेगइया जीवा महावेयणा अप्पनिज्जरा, अत्थे गइया जीवा अप्पवेयणा महानिज्जरा, अत्थेगइया जीवा अप्पवेयणा अप्पनिज्जरा । से केणट्रेणं०? गोयमा ! पडिमा पडिवन्नए अणगारे महावेयणे महानिजरे, छट्ठि-सत्तमासु पुढवीसु नेरइया महावेयणा अप्पनिजरा । सेलेसि पडिवन्नए अणगारे अप्पवेयणे महानिजरे। अणुत्तरोववाइया देवा अप्पवेयणा अप्पनिजरा । सेवं भंते ! सेवं भंते ! त्ति,
'महावेयणे य वत्थ कद्दम-खंजणकए य अहिगरणी । तणहत्थे य कवल्ले, करण महावेयणा जीवा" ॥सू०३॥
छाया- जीवाः खलु भदन्त ! किं महावेदनाः-महानिर्जराः १, महावेदनाः अल्पनिर्जराः २, अल्पवेदनाः-महानिर्जराः, ३, अल्पवेदनाः-अल्पनिर्जराः ४,
वेदना और निर्जरा में साहचर्यवक्तव्यता
'जीवाण भंते !' इत्यादि । सूत्रार्थ-(जीवा णं भंते ! किं महावेधणा, महानिज्जरा, महावेयणा अप्पनिज्जरा, अप्पवेयणा महानिज्जरा, अप्पवेयणा अप्पनिज्जरा)
વેદના અને નિર્જરામાં સાહચર્ય વક્તવ્યતા-- " जीवाण भंते ! त्याह--
सूत्र--( जीवाण भंते ! कि महावेयणा महानिजरा, महावेयणा अप्पनिजरा, अपवेयणा महानिजरा, अपवेयणा अप्पनिजरा ? ) 3 महन्त !
श्री. भगवती सूत्र:४