________________
प्रमेयचन्द्रिका टीका श० ५ उ० ६ सू० ६ नैरयिकविकुर्षणावरूपणम्
४२३
एकत्वमपि प्रभुकुतुम्, पृथक्त्वमपि प्रभुर्विकुर्वितुम् एकत्वं विकुर्वमाणा एकं महद् मुद्गररूपं या, सुसुण्डिरूपं वा इत्यादि एवं पृथकत्वं विकुर्वमाणा मुद्गररूपाणि वा असुण्डिरूपाणि वा' इत्यादि । ' ताई संखेज्जाई नो असंखेज्जाई, एवं संबद्धाई, सरीराई विउव्विति, विउन्चित्ता अन्नमन्नस्स कार्य अभिहणमागा वेयणं उदीरेंति, उज्जलं, बिउलं, पगाढं, कक्कसं, कडुअं फरुसं, निठुर चंड, तिव्वं, दुक्खं, दुग्गं, दुरहियास '
,
तानि संख्येयानि, नो असंख्येयानि एवं संवद्धानि शरीराणि विकुर्वन्ति, विकुर्वित्वा अन्योन्यस्य कायम् अभिघ्नन्तः, अभिघ्नन्तः वेदनाम् उदीरयन्ति, उज्ज्वलाम्, विपुलाम्, प्रगाढाम् कर्कशाम् कटुकाम्' इत्यन्तं जीवाभिगमसूत्रोक्तं संग्राहधम्, तत्र वेदनाया: 'उज्ज्वलाम्, दुर्गाम् - इत्यादिविशेषणाना रूपों की भी विकुर्वणा कर सकता । एकरूप की जब वह विकुर्वणा करता है तब वह एक बहुत विशाल मुद्गरके रूपकी विकुर्वणा करता है, या मुसंडी (शास्त्रविशेष) के रूपकी विकुर्वणा करता है इत्यादि, और जब वह अनेकरूपों की विकुर्वणा करता है तब वह अनेक मुद्ररके रूपों विकु· णा करता है या सुसंढी के अनेकरूपों की विकुर्वणा करता है इत्यादि, अनेक रूपों की जो यह विकुर्वणा करता है सो वे रूप "संखेज्जाई " संख्यात ही होते हैं "नो असंखेज्जाई " असंख्यात नहीं होते हैं। ( एवं संबद्धाई सरीराई विउव्विति विउव्वित्ता अन्नमन्नस कार्य अभिहण्णमाणा वेयणं उदीरेंति, उज्जलं, विउलं, पगाढं, ककसं, कडुअ फरुस, निठुरं, चंड, तिव्वं, दुक्ख, दुग्गं, दुरहियास) वे विकुर्वित रूप संबद्ध ही होते हैं, असंबद्ध नहीं होते। ऐसे रूपों की विकुर्वणा करके वे नारकजीव आपस में एक दूसरे नारक के शरीर को चोट पहुँचाते
,
"
ત્યારે કાંતા એક ઘણાજ વિશાળ મગદળના રૂપની શસ્ત્રવિશેષની વિકા કરે છે. અથવા તે મુસ ́ઢી આદિ એકેક રૂપની વિધ્રુણા કરે છે. જ્યારે તે અનેક રૂપેાની વિકુણા કરે છે ત્યારે અનેક મગદળાનાં રૂપાની અથવા તે मने भुसंढी महिनां इयोनी विभुवा रे छे. संखेज्जाई, नो असंखेज्जाई તે સખ્યાત રૂપેાની જ નિકુવા કરી છે, અસંખ્યાત રૂપાની વિકુણા કરી शता नथी. एवं संबद्धाई सरीराई विउव्विति, उन्त्रित्ता अन्नमन्नस्ल कार्य अभिहणमाणा वेणं उदीरॅति, उज्जलं, विजलं, पगाढं ककसं, कडुअ, फरुसं, fazzi de, fasa, grd, gui, gefgarṁ ” A Gayl चंडं, दुक्खं, " ते सञद्ध (भेड ખીજા સાથે જોડાયેલાં) હોય છે, અસ`બદ્ધ હાતાં નથી. આવાં વૈક્રિયરૂપાની
श्री भगवती सूत्र : ४