________________
६९८
भगवती सूत्रे
भंते! किं आयडीए गच्छइ, परिड्डीए गच्छइ ! गोयमा ! आयडीए गच्छइ, नो परिडीए, एवं आयकम्मुणा, नो परकम्मुणा, आयप्पयोगेणं, नो परप्पयोगेणं, उस्सिओदयं वा गच्छइ, पयओदयं वा गच्छइ ? से णं भंते ! किं अणगारे आसे ? गोयमा ! अणगारे णं से, नो खलु से आसे । एवं जाव - परासररूवं वा, से भंते! किं माई विकुव्वइ ! अमायी वि विकुब्वइ ! गोयमा ! मायी विकुव्वइ, नो अमायी विकुव्वइ, माईणं भंते! तस्स ठाणस्स अणालो अडिक्कते कालं करेइ, कहिं उववज्जइ ? गोयमा ! अण्णयरेसु अभिओगिएसु देवलोगेसु देवत्ताए उववजइ । अमाईणं भंते! तस्स ठाणस्स आलोइअपडिक्कंते कालं करे, कहि उववज्जइ ? गायमा ! अण्णयरेसु अणाभियोगिएसु देवलोएसु देवत्ताए उववज्जइ ? सेवं भंते ! सेवं भंते! त्ति ।
गाहा -- इत्थी असी पडागा जण्णोवइए य होइ बोधवे । पल्हत्थि पलियंके अभियोगविकुवणा मायी ॥ सू. २॥
छाया - अनगारः खलु भदन्त ! भवितात्मा बाह्यान पुद्गलान अपर्यादा प्रभुः एकं महत् अश्वरूपं वा, हस्तिरूपं वा, सिंहरूपं वा, व्याघ्र रूपं अभियोग्य और आभियोगिक की वक्तव्यताका वर्णन - 'अणगारे णं भंते ! भावियप्पा' इत्यादि ।
सूत्रार्थ - ( अणगारे णं भंते ! भावियप्पा बाहिरए पोग्गले अपरियाइत्ता एवं महं आसरूवं वा, हत्थिरूवं वा, सीहरूवं वा, वग्घरूवं અભિયાગ્ય અને આભિયાગિકની કતયતાનું નિરૂપણ. 'अणगारेण भंते !' इत्याहि—
सूत्रार्थ - ( अणगारेणं भते । भावियप्पा वाहिरए पोग्गले अपरियाइत्ता एम आसवं वा इत्थिरूवं वा, सीहरूवं वा, वग्घरूवं वा, विगरूवं वा,
શ્રી ભગવતી સૂત્ર : ૩