________________
भगवतीसरे स्कन्दकोपि च१ 'समुग्घाय' समुद्घाताः२ 'पुढविंदिय' पृथिवीन्द्रियाणि, ३ पृथिवी इन्द्रियाणि च४ 'अन्न उत्थिया' अन्ययूथिका५ 'भासा य भाषा च६ 'देवाय' देवाश्च७ 'चमरचंचा' चमरचश्चा८ 'समयक्खित्तकाए' समयाः क्षेत्रम्९ अस्तिकायाः, १० एते अस्मिन् द्वितीयशतके दशोद्देशकाः संति तेषु चोद्देशकेषु निम्ननिर्दिष्ट विषयाणामधिकाराः सन्ति, तत्र प्रथमोद्देशके श्वासोच्छ्वासविषयकः स्कन्दनामकानगारविषयकश्च विचारः१। द्वितीयोद्देशके समुद्घातविषयकं विवेचनम् २, तृतीयो. दशके पृथिवीसंबन्धे विचारः३, चतुर्थोद्देशके इन्द्रियविषयको विचारः४, पंचमोद्देशकेऽन्यतीथिकानामाधिकारः५, षष्ठोद्देशके भाषाविषये विचार:६, सप्तमे देवाधिकारः७, अष्टमोद्देशके चमरचञ्चाराजधानीविषयको विचार:८, नवमोद्देशके समयक्षेत्रयोः स्वरूपविषये विचारः९, दशमोद्देशके अस्तिकायविषयको विचारः। इति१०।
शतक में ये दश उद्देशक हैं-उच्छ्वास, स्कंदक१, समुद्घातर पृथिवी३ इन्द्रियां ४, अन्ययूथिक ५, भाषा ६, देव७, चमरचंचा८ समयक्षेत्र ९ अस्तिकाय१० इन उद्देशकों में निम्न लिखित विषयों के अधिकार हैंप्रथम उद्देशकमें श्वासोच्छ्वास संबंधी और स्कन्द अनगार संबंधी विचार है। द्वितीयउद्देशक में समुद्घातविषयक विवेचन है। तृतीय उद्देशक में पृथिवी केसंबंध में विचार किया गया है। चतुर्थउद्देशक में इन्द्रिय विषयक विचार हुआ है। पंचम उद्देशक में अन्यतीर्थिकों का अधिकार है। छठवें उद्देशक में भाषाविषयक विचार हुआ है । सप्तम उद्देशक में देवों का अधिकार है । आठवें उद्देशक में चमरचंचा नाम की राजधानी का विचार किया गया है। नवम उद्देशक में समयक्षेत्र के स्वरूप का विचार किया गया है। दशवें उद्देशक में अस्तिकाय का विचार किया गया है।
प्रमाणे इस देश छ (१) ७२वास, २४४४, (२) समुद्धात (3) पृथिवी, (४) छन्द्रयो, (५) अन्य यूथिर, (6) भाषा, (७) हेव, (८) यमरन्यया, (6) समयक्षेत्र भने (१०) मस्तिय. ते देशमा नीचे प्रमाना विष
નું પ્રતિપાદન કરવામાં આવ્યું છે–પહેલા ઉદ્દેશકમાં શ્વાસે છૂવાસ વિષે અને સ્કંદકઅણુગાર વિષે, બીજા ઉદ્દેશકમાં સમુઘાત વિષે, ત્રીજામાં પૃથ્વીના વિષયમાં, ચોથા ઉદ્દેશકમાં ઈન્દ્રના વિષયમાં, પાંચમાં ઉદ્દેશકમાં અન્ય તીથિકે ના વિષયમાં છઠ્ઠા ઉદ્દેશકમાં ભાષાના વિષયમાં, સાતમા ઉદ્દેશકમાં દેવ વિષે આઠમાં ઉદ્દેશકમાં ચમરચંચા નામની રાજધાનીના વિષે નવમાં ઉદ્દેશકમાં સમય ક્ષેત્રના સ્વરૂપ વિષે અને દસમાં ઉદ્દેશકમાં અસ્તિકાયના વિષયનું વિવેચન કરવામાં આવ્યું છે.
શ્રી ભગવતી સૂત્ર : ૨