________________
प्रमेयचन्द्रिकाटीका श.१उ.६सू०३ प्राणातिपातादि(१८)पापस्थानक्रियावर्णनम् २९ भदन्त ! किमात्मकृता क्रियते परकृता क्रियते तदुभयकृता क्रियते?, गौतम ! आत्मकृता क्रियते नो परकृता क्रियते नो तदुभयकृता क्रियते । सा भदन्त ! किमानुपूर्वीकृता क्रियतेऽनानुपूर्वीकृता क्रियते?, गौतम ! आनुपूर्वीकृता क्रियते नो अनानुपूर्वीकृता क्रियते, या च कृता या च क्रियते या च करिष्यते सर्वा सा आनुपूर्वी कृता नो अनानुपूर्वीकृता इति वक्तव्यं स्यात् । अस्ति भदन्त ! नैरयिकाणांपागातिपाते क्रिया क्रियते?, हंत अस्ति, सा भदन्त! किं स्पृष्टा क्रियतेऽस्पृष्टा क्रियते?, यावनियमातू पड्दिशं क्रियते । सा भदन्त ! किं कृता क्रियते अकृता क्रियते, तदेव यावन्नो अनानुपूर्वीकृता इति वक्तव्यं स्यात् । यथा नैरयिकास्तथा एकेन्द्रियवर्जा भगितव्या यावद्वैमानिकाः एकेन्द्रिया यथा जीवास्तथा भणितव्याः। यथा प्राणातिपाते तथा मृपावादेः अदत्तादाने , मैथुने, परिग्रहेः, क्रोधेयावन्मिथ्यादर्शनशल्ये, एवमेतेऽष्टादश चतुर्विंशतिर्दण्डका भणितव्याः तदेवं भदंत तदेवं भदंत इति भगवान् गौतमः श्रमणं भगवन्तं यावद्विहरति ॥सू०३॥
टीका-'अस्थि णं भंते ' अस्ति खलु भदन्त ! 'जीवाणं' जीवानां 'पाणाइवायकिरिया कज्जइ' प्रागातिपातक्रिया क्रियते = क्रिया भवति किम् ? । भगवानाह-'हंते 'त्यादि। " हंता अत्थि" हन्त अस्ति, हन्तेति स्वीकारे। तथा च हे गौतम ! जीवानां प्राणातिपातक्रिया भवति, पुनीतमः पृच्छति'सा भंते किं पुट्ठा कज्जइ अपुट्ठा कज्जइ ' सा क्रिया भदन्त! किं स्पृष्टा क्रियते
क्रियाविचारयहां स्पर्शना का अधिकार होने से प्राणातिपात आदि अठारह पापस्थानों से उत्पन्न कर्मोंकी स्पर्शना को लक्ष्य कर सूत्रकार कहते हैं-"अस्थि णं भंते" इत्यादि "अस्थिणं भंते ! जीवाणं पाणाइवाय०' इत्यादि। टीकार्थ-(अस्थि णं भंते ! जीवाणं पाणाइवायकिरिया कज्जइ) हे भदन्त! जीवों के प्राणातिपात क्रिया होती है क्या ? (हंता अत्थि) हां गौतम ! जीवों के प्राणातिपाता क्रिया होती है। (साभंते! कि पुट्ठा कजइ, अपुट्ठा कजइ) हे भदन्त ! वह प्राणातिपात क्रिया जो जीवों के होती है सो
ક્રિયાવિચાર અહીં સ્પર્શનાનું કથન ચાલતું હોવાથી પ્રાણાતિપાત વગેરે ૧૮પાપસ્થાનેથી ઉત્પન્ન थयेस भनी २५शनाने अनुसक्षीने सूत्रा२ ४ छ–“अस्थि णं भंते ! त्यादि. टीपथ-(अत्थिणं भते! जीवाणं पाणाइवायकिरिया कज्जइ ?) 3 सावन् ! शु. वाने प्रातिपातमा (डिंसा) लिया थाय छ ? (हता गोयमा !) डा. गौतम ! वाने प्रातिपात या थाय छे. (सा भते । किं पुट्ठा कज्जइ, अपुद्रा कजइ) 3 सावन् वाने के प्रतिपातमा लिया थाय छ त
શ્રી ભગવતી સૂત્ર : ૨