________________
९४२
समवायाङ्गसूत्रे
पूर्वं नारकादि जीवानां स्थानान्यभिहितानि, सांप्रतं तेषां स्थितिमुपदर्शयति'नेरइयाणं भंते' इत्यादिना
मूलम् - नेरइयाणं भंते! केवइयं कालं ठिई पण्णत्ता ? गोयमा ! जहन्नेणं दसवास सहस्साइं उक्को सेणं तेत्तीसं सागरोवमाइं ठिई पण्णत्ता । अपज्जत्तगाणं नेरइयाणं 'ते ! केवइयं कालं टि पण्णत्ता ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेण वि अंतामुहुत्तं । पज्जत्तगाणं जहन्नेणं दसवास सहस्साइं अंतोमुहुत्तूणाई 'उक्कोसेणं तेत्तीस सागरोवमाई अंतोमुहतूणाई । इमीसे णं रयणप्पभाए पुढ वीए एवं जाव विजयवेजयंत जयंत अपराजियाणं देवाणं केवइयं कालं ठिई पण्णत्ता ? गोयमा ! जहन्नेणं एकतीसं सागरोवमाई उक्कोसेणं तेत्तीस सागरोवमाई । सव्वडे अजहण्णमणुकोसे णं तेत्तीस सागरोवमाई ठिई पण्णत्ता | सू० १८८ ॥
जान लेना चाहिये, तत्रा सौधर्मकल्पगत विमानावासों के वर्णन की तरह ईशान आदि कल्पगत विमानावासों का वर्णन जानना चाहिये || सू० १८७॥ सूत्रकार ने पहिले नारक आदि जीवों के स्थानतो कह दिये हैं पर उन जीवों की स्थिति नहीं कही है-- अतः अब वे उनकी स्थिति का वर्णन करते हैं । —
शब्दार्थ - (नेरहयाणं भंते! केवइयं कालं ठिई पण्णत्ता) नैरचिकाणां भदन्त ! कियन्तं कालं स्थितिः प्रज्ञप्ताः - हे भदंत ! नारक जीवों की कितने काल की स्थिति कही गई है ?( गोयमा ! जहण्णेणं दसवाससहस्साइ उक्को सेणं સૌધ કલ્પમાંના વિમાનાવાસા જેવું જ વન ઇશાન આદિ કલ્પમાંના વિમાના वासोनु पशु सभानुं छे. ॥ सू० १८७ ॥
સૂત્રકારે નારક આદિ જીવાનાં સ્થાન તે આગળ કહ્યાં છે પણ તે જીવાની સ્થિતિનું વષઁન કર્યુ” નથી. તેથી હવે તેમની સ્થિતિનું વર્ણન કરે છે—
शब्दार्थ-- (नेरइयाणं भंते केवइयं काल ठिई पण्णत्ता ? ) नैरयिकाणां भदन्त ! कियन्तं कालं स्थितिः प्रज्ञप्ताः ? - हे लहन्त ! नारवोनी डेटसा अपनी स्थिति उही छे ? (गोयमा ! जहणेणं दसवाससहस्साई उको सेणं
શ્રી સમવાયાંગ સૂત્ર