________________
-
९३८
समवायाङ्गसूत्रे शोभासहितानि, तानि रूपाणि येषां ते तथोक्ताः, शोभनाकृतिमन्त इत्यर्थः तथा प्रासादीयाः, दर्शनीयाः अभिरूपाः, प्रतिरूपाः, एषामर्थः पूर्ववत् बोध्यः ।
गौतमस्वामी पृच्छति-'केवड्या णं भंते' कियन्तः खलु भदन्त ! 'वेमाणियावासा' वैमानिकाचासाः-विविधं मन्यते उपभुज्यन्ते पुण्यवद्भिर्जी वैरिति विमानानि, तेषु भवा देवविशेषा वैमानिकास्तेपामावासाः निवासस्थानानि, 'पण्णत्ता' प्रज्ञप्ता:--कथिता: ? भगवानाह-'गोयमा' हे गौतम ! 'इमीसे णं रयणप्पभाए पुढवीए' अस्याः खलु रत्नप्रभायाः पृथिव्याः 'बहुसमरमणिजाओ' बहुसमरमणीया-बहु:-अतिशयः समो रमणीयश्च-बहुसमरमणीयस्तस्मात् 'भूमि भागाओ' भूमिभागात 'उड़े' ऊर्ध्वम्-उपरि 'चंदिमप्रियगहगणनक्वत्ततारा रूवाणं' चन्द्रमः सूर्यग्रहगणनक्षत्रतारारूपाणि खलु तत्र 'चंदिम' चन्द्रमाः 'सूरिय' सूर्यः 'गहगण' ग्रहगणाः, 'नक्खन' नक्षत्राणि, 'तारारूवा' तारारूपाणि-ताराः, एतेरा द्वन्द्वः, तानि तथोक्तानि, 'वीइवत्ता' व्यतिबज्य अतिक्रम्य तथा 'बहूणि जोयणाणि' बहूनि योजनानि 'बहूणि जोयणसयाणि' बहूनि योजनशतानि सुखदायक है । इनका रूप सश्रीक-शोभासहित है। अर्थात् इनकी आकृति बडीसुन्दर है । 'प्रासादीय, दर्शनीय, अभिरूप इन शब्दों का अर्थ पहिले की तरह ही है।
हे भदंत! वैमानिक देवां के आवास कितने हैं ? पुण्यशाली जीव जिनका विविधरूप से उपभोग करते हैं। उनका नाम विमान हैं। इन विमानों में जो उत्पन्न होते हैं वे वैमानिक देव हैं। गौतम स्वामी ने भगवान महावीर से इन्हीं वैमानिक देवों के विमानों के विषय में यह प्रश्न किया है ? उत्तर-हे गौतम ! इस रत्नप्रभापृथिवी के बहुसम रमणीय भूमिभाग से ऊपर जो चंद्रमा, सूर्य, ग्रहगण, नक्षत्र एवं तारा हैं उनको लांधकर अर्थात् ज्योतिश्चक्र को पारकर-बहुत योजन, सैकडों योजन, बहुत हजारो योजन,
ની રજ-નાં બનેલા છે. તેમને સ્પર્શ અતિ સુખદાયક લાગે છે. તેઓ શ્રીકશેભાયમાન છે. “પ્રાસાદીય, દર્શનીય, અભિરૂપ અને પ્રતિરૂપ” એ પદોના અથ આગળ આપી દીધા છે. ' હે ભદન્ત ! વૈમાનિકદેવના આવાસ કેટલા છે? પુન્યશાળી છે જેમને વિવિધ રીતે ઉપભોગ કરે છે તેનું નામ વિમાન છે. તે વિમાનમાં ઉત્પન્ન થનારા દેવોને વિમાનિક દેવે કહે છે. ગૌતમ સ્વામીએ ઉપરોકત વૈમાનિકદેવે વિષે આ પ્રશ્ન મહાવીર પ્રભુને પૂછે છે. ઉત્તર-હે ગૌતમ ! આ રત્નપ્રભા પૃથ્વીના બહુ સમરમણીય ભૂમિ ભાગથી ઉપર ચન્દ્ર, સૂર્ય, ગ્રહગણ, નક્ષત્ર અને તારાઓને ઓળંગીને એટલે કે જ્યોતિશ્ચકને પાર કરીને ઘણુ યોજન, સેંકડો યોજન, હજારો
શ્રી સમવાયાંગ સૂત્ર