SearchBrowseAboutContactDonate
Page Preview
Page 905
Loading...
Download File
Download File
Page Text
________________ ८८६ समवायाङ्गसूत्रे न कदापि न सन्ति, 'ण कयाइ ण भविस्संति' न कदापि न भविष्यन्ति । अयं भावः-धर्मास्तिकायादयः आसन्नेव, सन्त्येव, भविष्यन्त्येव, इममेवार्थमेवाह-'भुवि च भवंति य भविस्संति य' अभूवश्व सन्ति च भविष्यन्ति च धर्मास्तिकायादयः। एते हि 'अयला' अचला: 'धुवा' ध्रुवाः 'णितिया' नियताः 'सासया' शाश्वताः 'अक्खया' अक्षयाः 'अवया' अव्ययाः 'अवडिया' अवस्थिताः 'णिच्चा' नित्याः। 'एवामेव' एवमेव अनेन प्रकारेणैव 'दुवालसंगे गणिपिडगे' द्वादशाङ्गो गणिपिटकः, 'ण कयाइ णासी' न कदापि नासीत् ‘ण कयाइ णत्थि' न कदापि नास्ति 'ण कयाइ ण भविस्सइ' न कदापि न भविष्यति । निषेधमुखेनास्य त्रैकालिकत्वं समर्थ्य विधिमुखेन तदेव समर्थयति-'भुवि च भवइ य भविस्सइ य' अभूच्च भवति च भविष्यति च । अतोऽयम् 'अपले धुवे जाव अवहिए णिच्चे' अचलो ध्रुवो यावदवस्थितो नित्यः। अत्र द्वादशाङ्गे गणिपिटके के के भावाः सन्ति ? इत्याह-'एस्थ णं दुवालसंगे गणिपिडगे' अत्र खलु द्वादशाङ्गे गणिपिटके 'अणंता भावा' अनन्ता भावाः जीवपुद्गलानामनन्तत्वादनन्ता जीवादयो भावाः, 'अणंता अभावा' अनन्ता अभावा अन्य भावरूपेणान्यभावास्यासत्वात्त एव भावा अभावा भवन्ति, इत्यतोऽनन्वा अभायाः, तथा 'अणंता हे उ' अनन्ता हेतवः-हिन्वन्ति-गमयन्ति बोधयन्ति-जिज्ञासावि अब नहीं है यह नहीं स्वीकार किया जा सकता है और भविष्यत् काल में भी नहीं होंगे यह भी मान्य नही हो सकता है क्यों कि ये पांचों ही अस्तिकाय थे और रहेंगे ही, कारण अचल, ध्रुव, नियत, शाश्वत, अक्षय, अव्यय, अवस्थित और नित्य हैं इसलिये। इसी तरह यह गणिपिटकरू। द्वादशांग पहिले भूतकाल में नहीं था यह नहीं माना जा सकता है, वर्तमान काल में नहीं है यह भी नहीं माना जा सकता और न यह भी माना जा सकता है कि यह भविष्यत में नहीं रहेगा। क्यों कि यह तो पहिले था ही तग है ही और भविष्यत् में रहेगा हो। गणिपिटक द्वादशांग में अनंत जीवादिक पदार्थ,अनंत-अभावरूप पदार्थ, अनत हेतु अनंत ધર્માસ્તિકાય આદિ પાંચ દ્રવ્ય ભૂતકાળમાં હતાં, વર્તમાનમાં છે અને ભવિષ્યમાં રહેશે-ત્રણે કાળમાં તેમનું અસ્તિત્વ રહેવા બાબત શંકાને કોઈ સ્થાન નથી–તેઓ અચલ, ધ્રુવ, નિયત, શાશ્વત, અક્ષય. અવ્યય, અવસ્થિત અને નિત્ય છે, તેવી જ રીતે આ દ્વાદશાંગરૂપ ગણિપિટક પણ ભૂતકાળમાં હતું, વર્તમાનમાં છે અને ભવિધ્યમાં રહેશે. તેથી તે પણ ધર્માસ્તિકાયની જેમ અચલ, ધ્રુવ, નિયત, શાશ્વત, અક્ષય, અવ્યય, અવસ્થિત અને નિત્ય છે. આ દ્વાદશાંગરૂપ ગણિપિટકમાં અનંત જીવાદિક પદાર્થો, અનંત અભાવારૂપ પદાર્થો, અનંત હેતુ, અનંત અહેતુ, અનંત શ્રી સમવાયાંગ સૂત્ર
SR No.006314
Book TitleAgam 04 Ang 04 Samvayang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1219
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy