________________
भावबोधिनी टीका. आचारास्वरूपनिरूपणम्
विधा व्यवहारः। उपहा-सावर्यिणां वद्धिकरणं पोषणं च । 'चरित्तायारे' चारित्राचार:-चारित्रवतां समितिगुप्त्यादि पालनरूपो व्यवहारः। तथा 'तवायारे' तपआचारः-अनशनादि द्वादश विधतपः समाचरणलक्षणः, तथा 'वी रियायारे' वीर्याचारः-ज्ञानदर्शनाद्याराधने बाह्याभ्यन्तरवीर्यस्यागोपनम् । इति पञ्चविध आचारः। 'आयारस्स णं' आचारस्य खलु ‘वायणा' वाचना:-सूत्रार्थाध्यापन लक्षणाः, 'परित्ता' परिताः संख्याता इत्यर्थः। आचारस्याऽऽद्यन्तोपन्ध्या वाचनाः संख्याताः सन्ति । अथवाऽवसर्पिण्युत्सर्पिणीकालमाश्रित्य कालत्रयापेक्षयात्वनन्ता भवेयुः। तथा-'अणुभोगदाराणि' अनुयोगद्वाराणि-सूत्रार्थस्य कथनविधिरनुयोगः, द्वाराणाव द्वाराणि, अनुयोगस्य द्वाराणि अनयोगद्वाराणि उपक्रमनिक्षेपाधि. गमनयरूपाणि 'संखेज्जा' संख्येयानि-संख्यातानीत्यर्थः। तथा 'संसेज्जाओ पडिवत्तीपो' संख्येयाः प्रतिपत्तयः-परमतपदार्थपदर्शनरूपाः भिक्षुपतिमाद्यमि ग्रहविशेषा वा संख्याता उक्ताः। 'वेढा' वेष्टकाः-ज्ञानाद्यन्यतमविषयपतिपादकवचनसन्दर्भरूपाः, आर्योपगीत्यादिच्छन्दो विशेषरूपा वा 'संखेज्जा' संख्येयाः सन्ति । 'संखेज्जा सिलोगा' संख्येयाः श्लोकाः अनुष्टुवादयः श्लोकाः संख्येयाः सन्ति । 'निज त्तीओ' निर्युक्तय: नियुक्तानां सूत्राभिमतार्थानां युक्तयः संयोजनानि नियुक्त यः, अत्र आपत्वाद् युक्तशब्दलोपो द्रष्टव्यः, यद्वा-निश्चयेन-अर्थपतिपादिकायुक्तयोनियुक्तयः 'संखेज्जा' संख्येयाः सन्ति । ‘से ण' स खलु-आचारः चार, (दसणायारे) दर्शनाचार (चरित्तायारे) चारित्राचार (तवायारे) तप आचार, (वीरियायारे) वीर्याचार । (आयारस्स णं परित्ना वायणा) आचारस्य खलु परीता वाचना:-आचारांग में वाचना संख्यात है। (संखेजा अणुयोगदारा) संख्याता अनुयोगदारा:-अनुयोगद्वार संख्यात हैं, (संखेजाओं पडिवत्ताओ) संख्याताः प्रतिपत्तय-संख्यात प्रतिपत्तियां है, (संखेज्जा वेढा) संख्याताः वेष्टका:-वेष्टक संख्यात हैं, (संखेजा सिलोगा) संख्याताः श्लोकाः-संख्यात श्लोक है, (संखेजाओ निज्जुत्तीओ) संख्याता:छे-(णाणायारे) ज्ञानाया२, (दंसणायारे) शनाया२, (चरित्तायारे) यात्रायार (तवायारे) त५ माया२ मने (वीरियायारे) वीर्याया२ (आयारस्स ण परित्ता वायणा) आचारस्य खलु परीता वाचना:-- मायामा संभ्यान पायना छे. (संखेजा अणुयोगदारा) संख्याता अनुयोगदाराः-सध्यात अनुयोगवार छ, (संखेज्जा पडिवत्तीओ) संख्याताः प्रतिपत्तयः-सच्यात प्रतिपत्तियो छ, (संखेज्जा वेढा) संख्याताः वेष्टकाः-सच्यात वेष्ट४ छ. (संखेजाः सिलोगा संख्याताः श्लोको:-सज्यात छ, (संखेजाओ निजुत्तीओ) संख्याताः
શ્રી સમવાયાંગ સૂત્ર