________________
भावबोधिनी टीका. द्विशततमं समवायनिरूपणम्
उड़े उच्चत्तेणं पण्णत्ता दो गाउयसयाइं उज्वेहेणं पण्णत्ता। जंबुद्दीवे णं दीवे दो कंचण पव्वयसया पन्नत्ता ॥सू.१४१॥
टीका-'मुपासे णं' इत्यादि-'सुपासे णं अरहा' सुपार्श्वः खलु अर्हन् 'दो धणुसए' द्वे धनुःशते द्विशतधनॅषि 'उड़े उच्चत्तेणं' उर्ध्वमुच्चत्वेन ‘होत्था'
आसीत् । 'सन्वेवि ण' सर्वेऽपि खलु सर्वक्षेत्रेषु स्थिताः सर्वेऽपि 'महाहिमवंतरुप्पीवासहरपव्वया' महाहिमवद्रुक्मिणो वर्पधरपर्वताः प्रत्येकं 'दो दो जोयणसयाई' द्वे द्वे योजनशते-द्विशत द्विशतयोजनानीत्यर्थः, 'उडूं उच्चत्तेणं' उर्ध्वमुच्चत्वेन 'पण्णत्ता' प्रज्ञप्ताः, 'दो दो गाउयसयाई' द्वे द्वे गव्यूतशते 'उव्वे हेणं' उद्वेधेन= भूमितलस्थितमागत्वेन 'पण त्ता' प्रज्ञप्ताः। 'जंबूद्दीवे णं दीवे' जम्बूद्वीपे खलु द्वीपे 'दो कंचणपव्वसया' द्वे काञ्चनपर्वतशते द्विशतकञ्चनपर्वताः 'पण्णत्ता' प्रज्ञप्ते कथिताः ॥ सू० १४१ ।। सार्धद्विशततमं समवायमाह-'पउमप्पभेणं अरहा' इत्यादि ।
मूलम्--पउमप्पभे णं अरहा अड्डाइजाइं धणुसयाइं उड़ उच्चत्तेणं होत्था । असुरकुमाराणं देवाणं पासायवडिंसगा अङ्खाइजाई जोयणसयाइं उडं उच्चत्तेणं पण्णत्ता ॥सू.१४२॥
अब सूत्रकार दो सौ २००वां समवाय प्रकट करते हैं-'सुपासेणं अरहा' इत्यादि।
टीकार्थ -सुपार्श्वनाथ भगवान का शरीर दो सौ धनुष ऊँचा था। समस्त क्षेत्रों में स्थित सब महाहिमवर्षधर पर्वतऔर समस्त रुक्मीवर्षधर पर्वत दो दो सौ योजन के ऊँचे हैं। और इनका दो दो सौ कोश जितना भाग जमीन के भीतर अश्य है । जवूद्वीप में दो सौ कांचनक पर्वत हैं ॥ सू० १४१॥
वे सूत्रा२ मसे। (२००)नां समवाय शाव छ-'सुपासेणं अरहा' इत्यादि।
ટીકાથ–સુપાર્શ્વનાથ ભગવાન બસે (૨૦ ) ધનુષ પ્રમાણ ઊંચા હતા સમસ્ત ક્ષેત્રોમાં રહેલા સઘળા મહાહિમાવાન વર્ષધર પર્વત અને સમસ્ત કમી વર્ષધર पत। २००-२०० मस-पसे योन या छ. अन तेभने। २००-२०० ५से-सी કેશ જેટલે ભાગ જમીનની અંદર અદૃશ્ય છે, જબૂદ્વીપમાં ૨૦૦ બસ કાંચનક પર્વત છે. સૂ. ૧૪
શ્રી સમવાયાંગ સૂત્ર