SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ भावबोधिनी टीका. एकनवतितमं समवायनिरूपणम् ५७९ स्वार्थनिरपेक्षं स्वातिरिक्तसाधूनां कृते यदन्नपानादिभिः सेवनम् तद् विषया अभिग्रहविशेषाः, 'एकाणउई' एकनवतिः - एकनवतिसंख्यकाः 'पण्णत्ता' मज्ञप्ताः । इहवैयावृत्यशब्दो विनयस्याप्युपलक्षकः। ततो वैयावृत्य (१४) विनय (७७) भेदानां संकलनया भवत्येकनवतिः संख्या । तत्र वैयावृत्यं सावान्तरभेदं चतुर्दशविधम् । तथाहि मुख्यं वैयावृत्यं दशविधम्, तदुक्तम् " आयरिय१ - उवज्झाएर - थेर३- तबस्सी ४ - गिलाण ५- सेहाणं६ । साहम्मिय७ - कुल ८ - गण९- संघ १० - संगयं तमिह कायन्त्रं " ॥ १ ॥ छाया - आचार्योपाध्यायस्थविरतपस्विग्लान शैक्षाणाम् । साधर्मिककुलगण संघसंगतं तदिह कर्तव्यम् ॥ १२ ॥ इति । आचार्यों हि प्रवाजनोपस्थापना १ २ वाचना३ धर्मोर्देशन भेदैः पञ्चविधः, इति तद्वैयात्यमपि पञ्चविधम् । इतरेषां नवानामेकैकविधं वैयावृत्यम् । इत्थं चतुर्दशविधं वैयावृत्यम् १४ । तथा विनयः सप्तसप्ततिविधः, तत्र दर्शनविनयः सप्ततिविधः, लोकोपचारविनयश्च सप्तविधः, दर्शनविनयस्य द्वौ भेदौ-शुश्रूषा विनविषय भूत अभिग्रह विशेष ९१एकाणचे कहे गये हैं। यहां वैयावृत्य शब्द विनय का भी उपलक्षक है। इसलिये अपने आवान्तरभेद सहित वैयावृत्त्य के चौदह १४भेद और विनय के सतहत्तर ७७भेद दोनों मिलाने से ९१एकाणवे होता है। वैसे तो वैयावृश्य मुख्यरूप में दस १० प्रकार का कहा गया है। उसके दश१० प्रकार ये हैं- आचार्य, उपाध्याय, स्थविर, तपस्वी, ग्लान, शैक्ष, साधर्मिक, कुल, गण और संघ इन दश१० का वैयावृत्य करना। इनमें जो आचार्य हैं वे प्रव्राजना, उपस्थापना, वाचना, धर्म और उद्देशन के ५ प्रकार हैं। अतः इनका वैयावृत्य भी पांच प्रकार का हो जाता है। इस तरह उपाध्याय आदि का वैयावृत्य ९नव प्रकार का और पांच आचार्य का वैयावृत्य ५पांच प्रकार का ये कुल मिलाकर वैयानृत्य के१४ चौदह प्रकार हो जाता हैं। ७७ सीतोतर प्रकार का विनय इस વૈયાવૃત્ય શબ્દ વિનયના પણ ઉપલક્ષક છે, તેથી અવાન્તર ભેદ સહિત વૈયાવૃત્યના ચૌદ (૧૪) ભેદ અને વિનયના ૭૭ સીત્યાત્તેર ભેદ. એ બન્ને મળીને વૈયાવૃત્યના ૯૧ એકાણુ ભેદ થાય છે. આમ તે વૈયાવૃત્ય દશ પ્રકારનું જ કહેલ છે. તે દશ अा। नीचे प्रमाणे छे न्यायार्य, उपाध्याय, स्थविर, तपस्वी, ग्लान, शैक्ष, साधभिङ, डुस गए भने संघ मे दृशनु वैयावृत्य २. अवना, उपस्थापना, वायना, ધર્મી અને ઉદ્દેશન એ પાંચ પ્રકારના આચાય છે. તેથી તેમનુ વૈયાવ્રત્ય ૯ નવ પ્રકારનુ અને પાંચ આચાય નુ પાંચ પ્રકારનુ વૈયાનૃત્ય, એમ એકદરે ૧૪ ચૌદ પ્રકારનુ' વૈયાવૃત્ય શ્રી સમવાયાંગ સૂત્ર
SR No.006314
Book TitleAgam 04 Ang 04 Samvayang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1219
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy