SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ ४५६ समवायाङ्गसूत्रे टीका 'जंबूद्दीवे' इत्यादि । 'जंबूद्दवि णं दीवे' जम्बूद्वीपे खलु द्वीपे 'छप्पन्नं नक्खत्ता' षट्पञ्चाशन्नक्षत्राणि 'चंदेण सद्धि' चन्द्रेण सार्द्धम् 'जोग' योगम् 'जोईसु' अयोजयन् 'जोइंति वा' योजयन्ति या 'जोइस्संति वा' योजयिष्यन्ति वा । इदमत्राभिसन्धेयम्-जम्बूद्वीपत्ति चन्द्रद्वयम्, प्रत्येकस्य अष्टाविशतिरष्टाविंशतिनक्षत्राणि, इत्युभयसंकलनया षट्पञ्चाशन्नक्षत्राणि भवन्ति । 'विमलस्स णं अरहओ' विमलस्य खलु अर्हतः छप्पन्नं गणा' षट्पञ्चाशद्गणाः, 'छप्पन्न गणहरा' षट्पञ्चाशद् गणधरा ‘होत्था' आसन् |मु.९५॥ सप्तपञ्चाशत्तमं समवायमाह-'तिहं गणिपिडगाणं' इत्यादि । मूलम्--तिण्हं गणिपिडगाणं आयारचूलियावज्जाणं सत्तावन्नं अज्झयणा पन्नत्ता, तं जहा--आयारे सूयगडे ठाणे । गोथूभस्सणं आवासपव्वयस्स पुरच्छिमिल्लाओ चरमंताओ वलयामुहस्स महापायालस्स वहुमज्झदेसभाए एस णं सत्तावन्नं जोयणसहस्साइं अबाहाए अंतरे पन्नत्ते । एवं दगभागस्स केउयस्स य संखस्स य यस्स य दगसीमस्स ईसरस्स य । मल्लिस्स गं अरहओ सत्तावन्नं मणपजवनाणिसया होत्था । महाहिमवंतरुप्पीणं वासहरपव्वयाणं जीवाणं धणुपिटं सत्तावन्नं सत्तावन्नंजोयणसहस्साइंदोन्निय तेणउए जोयणसए दस य एगूणवीसइभाए जोयणस्स परिक्खेवेणं पन्नत्त।सू.९६॥ 'जंबूद्दीवे णं दीवे' इत्यादि। टीकार्थ---जंबूद्वीप नामके द्वीप में ५६ छप्पन नक्षत्रों ने चन्द्रमा के साथ पहिले संबंध किया है। अब वे कर रहे हैं। भविष्य में भी वे करेंगे। इसका तात्पर्य इस प्रकार से समझना चाहिये-जंबूद्वीप में दो चंद्रमा हैं। इनमें प्रत्येक के२८-२८अठावीस२ नक्षत्र हैं। इस तरह२८-२८अठावीसरका योग ५६ छप्पन हो जाता है। विमलनाथ भगवान के ५६ छप्पन गण थे और ५६ छप्प नही गणधर थे ॥सू०९५॥ दीवे' इत्यादि ! ટીકાર્થ-જંબુદ્વીપ નામના દ્વીપમાં છપ્પન નક્ષત્રને ચન્દ્રમાં સાથે લેગ થતું હતું. વર્તમાન કાળમાં થાય છે, અને ભવિષ્યમાં પણ તેઓ ચન્દ્રમા સાથે યેાગ કરશે તેનું તાત્પર્ય આ પ્રમાણે છે-જમ્બુદ્વીપમાં બે ચન્દ્રમાં છે તે દરેકના ૨૮, ૨૮, અઠયાવીસ ૨ નક્ષત્ર છે. આ રીતે ૨૮–૨૮ મળીને છપ્પન થાય છે, વિમળનાથ ભગવાનના છા૫ન ગણુ હતાં અને છપન ગણધર હતા સૂ. ૯પા શ્રી સમવાયાંગ સૂત્ર
SR No.006314
Book TitleAgam 04 Ang 04 Samvayang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1219
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy