SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ समवायाङ्गसूत्रे % 3D छदनम्६, 'कक्के' कल्क:७, कुरुए' कुरुकम्८, "दंभे' दम्भः९, 'कूडे' कूटः१०, "जिम्हे' जिह्मम् ११, "किब्विसे' किल्विषम् १२, 'अणायरणया' अनाचरणता१३, 'गृहणया' गृहनता१४, 'वंचणया' बञ्चनता१५, 'परिकुचणया' परिकुश्चनता१६, 'साइजोगे' सातियोगः १७ इति सप्तदशमाया नामानि । 'लोभे' लोभः१, 'इच्छा' इच्छार, 'मुच्छा' मूर्छा३, 'कखा' काङ्क्षा४, 'गेही' गृद्धिः५, 'तण्हा' तृष्णा६, 'भिज्जा' भिध्या७, 'अभिज्जा' अभिध्या८, भिध्याऽभिध्या इत्यत्र वैकल्पिकाऽकारलोपे शब्दभेदान्नामभेदः । 'कामासा' कामाशा९, 'भोगासा' भोगाशा१० 'जीवियासा' जीविताशा११: 'मरणासा मरणाशा१२, 'नंदी नन्दी१३, 'रागे' रागः१४। इति चतुर्दशलोभस्य । 'गोथूभस्स' गोस्तूपस्य खलु 'आवासपव्वयस्स' आवासपर्वतस्य-पूर्वदिशि लवण समुद्रमध्यस्थितस्य लवणसमुद्रवेलानिपातवारकनागकुमारदेवनिवास्थानभूतपर्वतस्य 'पुरच्छिमिल्लायो चरमंताओ' पौरस्त्याचरमान्तात् आरभ्य 'वलयामुहस्य महापायालस्स' वडवामुखस्य महापातालस्य-वडवामुखनामधेयस्य महापातालकलशस्य 'पञ्चथिमिल्ले चरमंते' पाश्चात्यश्वरमान्तो वर्तते, 'एस णं' एतत्खलु 'अंतरे' अन्तरम् 'अवाहाए' अवाधया परस्परासश्लेषरूपया व्यवधानमाश्रित्येत्यर्थः, 'बावन्नं जोयणसहस्साई' द्विपञ्चाशत् योजनसहस्राणि द्विपञ्चाकल्क२८, कुरुक२९, दम्भ३०, कूट३१, जिह्म३२, किल्विष३३, अनाचरणंता ३४, गृहनता३५, वंचनता३६, परिकुंचनता ३७, सातियोग ३८, लोभ३९, इच्छा४०, मूर्छा४१,कांक्षा४२,गृद्धि४३, तृष्णा४४, भिध्या४५. अभिध्या४६, कामाशा४७, भोगशा४८, जीविताशा४९, मराणाशा५०, नंदी५१,राग५२। गोस्तूप नामके आवास पर्वत के कि जो पूर्वदिशा में लवणसमुद्र के मध्य में है और लवणसमुद्र के पात की वेलाके रोकने वाले नागकुमार देवका आवास स्थान है पौरस्त्य चरमांत से वलयामुख महापातालकलश का पाश्चात्य चरमांतभाग व्यवधान की अपेक्षा ५२ बावन हजार योजन दूर है। इसी sal, (33) विष, (३४) अनायता (34) यूनता, (३६)वयनता, (३७) परियनता, (३८) सातिया, (३८) सोल, (४०) २छ!, (४१) भूरी , (४२) sial (४३) द्धि. (४४) तृणा, (४५) मिया, (४९) मलिध्या, (४७) आमाशा, (४८) सोश. (४६) पिताशा, (५०) भ२९।।, (५१) न ही मने (५२) २॥1. ગેસ્તૂપ નામને અવાસ પર્વત, કે જે પૂર્વ દિશામાં લવણ સમુદ્રની મધ્ય. માં છે અને લવણસમુદ્રની વેલા જલ તરંગ) ને રોકનાર નાગકુમાર દેવનું નિવાસ સ્થાન છે, તે પૂર્વના તદ્દન આખરી ભાગથી વલયામુખ મહાપાતાલ કલશના પશ્ચિમ છેડાના ભાગ સુધી વ્યવધાનની (અંતરની) દષ્ટિએ (બાવન) પર હજાર યોજન દૂર શ્રી સમવાયાંગ સૂત્ર
SR No.006314
Book TitleAgam 04 Ang 04 Samvayang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1219
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy