________________
४०६
समवायाङ्गसूत्रे योजनशतानि-चतुः सप्तत्यधिकषट्शत याजनानि 'सालस य एगणवीसइभाए जोयणस्स' षोडश च एकोनविंशतिभागे योजनस्य एकोनविंशतिभागविभक्तस्य योजनस्य पोडशभागाः 'किंविविसेसूणाओ' किंचिद् विशेषोने 'आयामेण' आयामेन-विस्तारेण प्रज्ञप्त। सर्वासु खलु विजयवैजयन्तजयन्तापराजितासु राजधानीषु प्राकाराः सप्तत्रिंशत् सप्तत्रिंशत् योजनानि ऊध्वमुच्चत्वेन प्रज्ञप्ताः । 'खुड्डियाए' क्षुद्रिकायां खलु विमाणपविभत्तीए' विमानप्रविभक्तो=कालिकश्रु तविशेषे प्रथमे वर्गे सप्तत्रिंशत् 'उद्देसणकाला' उद्देशनकालाः प्रज्ञप्ताः । 'कत्तियवहुलसत्तमीए' कार्तियबहुलसप्तम्यां खलु सूर्यः सप्तत्रिंशदगुलिकां पौरुपी च्छायां 'निव्वत्तइत्ता' निवर्य-विधाय खलु चारं चरति ॥सू.७६॥ अष्टात्रिंशत्तमं समवायमाह-'पासस्स णं' इत्यादि ।
मूलम्--पासस्स णं अरहओ पुरिसादाणीयस्स अट्टतीसं अजियासाहस्सीओ उकोसिया अज्जियासंपया होत्था । हेमवयएरण्णवईयाणं जीवाणं धणूपिट्टे अटुतीसं जोयणसहस्साई सत्त य चत्ताले जोयणसए दस एगूणवासइभागा जोयणस्स किंचिविसेसूणा परिक्खेवेणं पण्णत्ते । अत्थस्स णं पव्वयरपणो वितिए कंडे अटुतीसं जोयणसहस्साइं उडढं उच्चत्तेणं होत्था। खुड़ियाए णं विमाणपविभत्तीए बितिए वग्गे अटुतीसं उदेसणकाला पण्णत्ता ॥सू०७७॥ ३७३७४ संतीसहजार छसौ चौहत्तर योजन और एक योजन के ३९, भागों में कुछ कम सोलहभाग प्रमाण हैं ३६/३९ । समस्त विजय, वैजंत और अपराजित नामकी राजधानियों में प्राकार-कोट-ऊँचाई की३७-३७ सेंतीस सेंतीस योजन ऊँचे हैं । क्षुद्रिका विमान प्रविभक्ति में-कालिकश्रुत विशेष मेंप्रथमवर्ग में३७ सेंतीस उद्देशनकाल कहे गये हैं। कार्तिककृष्ण सप्तमी के दिन सूर्य ३७ सेंतीसअंगुलप्रमाण पौरुषीच्छाया करके गति करताहै।सू०७६॥ હજાર છસ ચુમોતેર) એજન અને એક જનના ૧૮ ભાગમાંથી ૧૬ ભાગથી સહેજ ઓછી છે એટલે કે લગભગ ૩૭૬૭૪ ૧૬/૧૯ યોજન છે. સમસ્ત વિજય, વૈજયંત જયંત અને અપરાજિત નામોની રાજધાનીઓના પ્રાકાર (કોટ) ૩૭–૩૭ સાડત્રીસ-સાડત્રીસ જન ઊંચા છે. શ્રુદ્રિકા વિમાન પ્રવિભકિતના-કાલિકશ્રુત વિશેષના પ્રથમ વર્ગના ૩૭ સાડત્રીસ ઉદ્દેશનકાલ કહ્યા છે. કાર્તિક વદ સાતમને દિવસે સૂર્ય ૩૭ સાડત્રીસ અંગુલ પ્રમાણ પરૂષી છાયા કરીને ગતિ કરે છે પસૂત્ર. ૭૬
શ્રી સમવાયાંગ સૂત્ર