SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ नाम भावबोधिनी टीका. सप्तविंशतिसमवाये अनगारगुणानां निरूपणम् ३०९ सप्तषष्टिभागानामेकविंशतिर्भागावर्धन्ते, ते च सप्तघटिकत्रिंश मितट-किञ्चिद. धिकसाथूकोनविंशतिसेकेण्डकालपरिमिता भवन्तोत्यत एको नक्षत्रमासः सप्तविशत्यहारात्र-मप्तघ टेकत्रिशन्मिनट-किश्चिदधिकसा(कोनविंशति सेकेण्डपरिमितो भवति एवं नक्षत्रवर्ष सप्तविंशत्यधिक-त्रिशताहोरात्रा-ऽष्टादशघण्टापश्चदशमिनटकिश्चिदधिकचतुष्पश्चाशत्सेकेण्डपरिमितकालेन भवति। तस्य कोष्ठकमिदम् | अहोरात्र | घण्टा | मिनट | सेकेण्ड एकाहोरात्रस्य एकविशति सप्त ष्टिभागानां कालः। (एत्र अहोरात्र के सडस किश्चिदधिकः ठया कीस भागों का समय) नक्षत्रमासः २७ अहोरात्राणि १९॥ किञ्चिदधिकः तदुपरि ? भागाः (सडसठियाइक्कीस भाग) नक्षत्रवर्षम् ३२७ | १७ | १५ | ५४ किश्चिदधिकम् पादोनाष्टाविंशत्यधिक त्रिशतानिकिश्चिदधिकानि-अहोरात्राणि नक्षत्रवर्षस्य भवन्ति । अङ्कतोऽपि-(३२७॥ किञ्चिदधिकानि) (तीनसौ पौना अठाईस अहोरात्र झाझेरा-कुछ अधिक) भाग के२१ इक्कीस भाग बढते हैं। वे भाग ७ सात घंटा ३१ इकतीस मिनट और कुछ अधिक१९॥ साढे उन्नीस सेकेण्ड होते हैं । इस लिये एक नक्षत्र मास सत्तावीस अहोरात्र और सातघंटा ३१ इकत्तीस मिनिट तथा कुछ अधिक १९॥ साढे उन्नीस सेकेण्ड का होता है। है उसी तरह नक्षत्रवर्ष सत्ताईस अधिक ३ तीनसौ अहोरात्र,१८ अढारह घंटा १५ पंदरह मिनिट और कुछ अधिक५४चोपन, सेकेण्ड का होता है। કલાક. ૩૧ એકત્રીસ મિનિટ, અને ૧લા સાડીઓગણીસ સેકંડથી સહેજ વધારે થાય છે તેથી એક નક્ષત્રમાસ ૨૭ સત્તાવીસ અહેરાત્ર, ૭ સાત કલાક ૩૧ એકત્રીસ મિનિટ અને ૧૯ સાડીઓગણીસ સેકંડથી સહેજ વધારે સમયને થાય છે. એ જ પ્રમાણે ૩૨૭ અહોરાત્ર, ૧૮ અઢાર કલાક, ૧૫ પંદર મિનિટ અને ૫૪ ચોપન સેકંડથી થોડા વધારે સમયનું નક્ષત્ર વષ થાય છે તેને કઠો નીચે પ્રમાણે છે. १७ શ્રી સમવાયાંગ સૂત્ર
SR No.006314
Book TitleAgam 04 Ang 04 Samvayang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1219
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy