SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २८० समवायानसूत्रे गाणा' माण्डालकराजाः सामन्ता इत्यर्थः आसन्, तद्यथा - अजितः संभवोSभिनन्दन : सुमतिर्यात् पार्श्वो वर्द्धमानश्च । ऋषभः खलु अर्हन् कौशलिकः पूर्वभवे चक्रवर्ती आसीत् ॥ ५२ ॥ मूलम् -- इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरहयाणं तेवीसं पलिओ माई ठिई पण्णत्ता । अहे सत्तमाए णं पुढवीए अत्थेगइयाणं नेरइयाणं तेवीसं सागरोवमाई ठिई पण्णत्ता । असुरकुमाराणं देवाणं अत्थेगइयाणं तेवीसं पलिओवमाई ठिई पण्णत्ता । सोहम्मीसाणाणं देवाणं अत्थेगइयाणं तेवीसं पलिओ माई टिई पण्णत्ता । हेट्रिममज्झिमगेविजगाणं देवाणं जहणणेणं तेवीसं सागरोवमाई ठिई पण्णत्ता । जे देवा हेट्रिम हेट्टिमगेवेज्जय विमाणेसु देवताए उबवण्णा, तेसि णं देवाणं उक्कोसेणं तेवीसं सागरोवमाडं ठिई पण्णत्ता । ते णं देवा तेवीसाए अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा । तेसि णं देवाणं तेवीसाए वाससहस्सेहिं आहारट्टे समुप्पनइ । संतेगइया भवसिद्धिया जीवा जे तेवीसाए भवग्गणेहिं सिज्झिस्संति, बुज्झिस्संति, मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्सति ॥ सू०५३ ॥ टीका – 'इमीसेणं' इत्यादि । 'इमी से णं' इति - अस्यां खलु रत्नप्रभायां पृथिव्यामत्स्ये केषां नैरयिकाणां त्रयोविंशतिः पल्यो मानि स्थितिः प्रज्ञप्ता | अधः सप्तम्यां खलु पृथिव्यामत्स्येकेषां नैरयिकाणां त्रयोविंशतिः सागरोपमानि स्थितिः प्रज्ञप्ता । असुरकुमाराणां देवानामत्स्येकेषां त्रयोविंशतिः पल्योपमानि मैं तेईस तीर्थकर पूर्वभव में माण्डलिक राजा थे। उनके नाम इस प्रकार से हैं - अजित, संभव, अभिनंदन, यावत् पाव और वर्द्धमान । ऋषभ अर्हत पूर्वभव में चक्रवर्ती थे । ०५२ || કાળમાં તેવીસ તીય કર પૂર્વભવમાં માંડલિક રાજા હતા. તેમના નામ આ પ્રમાણે છે અછત, સંભવ અભિનંદન એમ છેલ્લા તીર્થંકર મહાવીર સ્વામી સુધીના તીર્થંકર ઋષભ આહુત પૂર્વભવના ચક્રવતી' હતા, પ્રસૂ પરા શ્રી સમવાયાંગ સૂત્ર
SR No.006314
Book TitleAgam 04 Ang 04 Samvayang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1219
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy