________________
भावबोधिनी टीका. अष्टादशसमवाये अष्टादशब्रह्मचर्यादिनिरूपणम्
सचूलि आगस्स' आचारस्य खलु भगवतः सच्लकाकस्य = द्वितीयश्रुतस्कन्धसंवन्धिपिण्डेषणादि पञ्चचूडासमन्वितस्य आचाराङ्गस्य भगवतः नवब्रह्मचर्यनामाध्ययनात्म के प्रथम श्रुतस्कन्धे श्रष्टादशपदसहस्राणि 'पयग्गेणं' पदाग्रेण = पदपरिमाणेन प्रज्ञप्तानि । 'बेभीए णं लिवीए' ब्रठ्याः खलु लिपेः ब्राह्मी = श्रादिदेवस्य भगवतः पुत्री अथवा संस्कृतादिभेदविशिष्टावाणी, तदुद्देशेन तामाश्रित्य बा भगवतादिदेवेन प्रवर्तिता लिपिः ब्राह्मीलिपिरुच्यते, तस्याः अष्टादशविधं 'लेखविहाणे' लेखविधानम् = अक्षरविन्यासप्रकारः प्रज्ञप्तम्, तद्यथा - 'बंभी' ब्राह्मी १, 'जावणीलिया' यावनीलिपि: २, 'दोसऊरिया' दोषोरिका३, 'खरोहिआ' खरोष्ट्रिका ४, 'खरसाविआ' स्वरशाविका५, 'पहाराइओ' महारातिका, 'महारिइओ' इतिपाठे महाराजिका६, 'उच्चत्तरिआ' उच्चतरिका७, 'अक्खरपुट्टिया' अक्षरपृष्टिका८, 'भोगवइया' भोगवतिका९, 'वेणइया' वैणकिका १०, 'णिण्डइया' निह्नविका ११, अङ्क लिपि: १२, गणितलिपि: १३, गन्धर्वलिपिः १४ (भूतलिपिः) आदर्शलिपि: १५, माहेश्वरीलिपि: १६, दामी लिपिः १७, बोलिन्दीलिपिः १८ । द्वितीय श्रुतस्कन्ध संबन्धी पिण्डैषणा आदि पाँच चूलाओं से युक्त आचाराङ्गसूत्र के नवब्रह्मचर्य अध्ययन स्वरूप प्रथम श्रुतस्कन्ध में पदपरिमाण अठारह हजार हैं । ब्राह्मीलिपि के आदिनाथ प्रभु की पुत्री ब्राह्मी को अथवा संस्कृत आदि भेदविशिष्ठ वाणी को लेकर जो उन प्रभुने लिपि प्रवर्तित की उस लिपि का नाम ब्राह्मी लिपि हुआ-सो उस लिपि का लेखविधान अठारह प्रकार का कहा गया है । वह इस प्रकार से है - ब्राह्मी १, यावनीलिपि (उर्दू) २, दोषोरिकार, स्वदोष्ट्रिका४, खरशाविका५, पहारातिका६, उच्चत्तरिका७, अक्षरपृष्टिका८, भोगवतिका९, वैणकिका १०, निह्मविका११, अङ्क लिपि १२, गणितलिपि १३, गंधर्वलिपि १४, ( भूतलिपि आदर्शलिपि १५, माहेश्वरीलिपि १६, दामीलिपि १७, और बोलिन्दी लिपि १८ | 'पहाराइआ' के તથા અઢારમુ શાભાવન, તે ઉપ દેય કહ્યુ` છે. બીજા શ્રુતસ્કંધ સંબધી પિ તૈષણા આદિ પાંચ ચુલાઓથી યુકત આચારાંગ સૂત્રના નવ બ્રહ્મચર્ય અધ્યયન સ્વરૂપ પ્રથમ શ્રુતસ્કંધમાં પદતુ પ્રમાણ અઢાર હજાર પદોનું આદિનાથ પ્રભુની પુત્રી બ્રાહ્મી અથવા સ'સ્કૃત આદિ ભેદ વિશિષ્ટ વાણીની અપેક્ષાએ તે ભગવાને જે લિપિ ચાલુ કરી તે લિપિનુ નામ બ્રાહ્મીલિપિ પડયું, તે લિપિનું લેખ વિધાન અઢાર પ્રકારનું કહ્યું છે, ते प्रा। आा प्रमाणे छे – (१) श्राह्मी, (२) यावनीसिथि (उहू) (3) हेोषेोरिडा, (४) अराष्ट्रि, (५) भरशाविष्ठा, महारातिम, (७) उय्यत्तरि, (८) साक्षरपृष्टिमा, (6) लोगवति, (१०) वैशमिश, (११) निह्नविअ, (१२) अतिथि, (१३) गणितलिपि (१४) गंधर्वक्षिपि, (लुतसिचि), (१५) साहशविधि, (१६) माहेश्वरी लिपि, (१७)
શ્રી સમવાયાંગ સૂત્ર
२३५