________________
भावबोधिनी टीका. त्रयोदशसमवाये नारकियाणांस्थित्यादिनिरूपणम्
१७३
मूलम्-इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं तेरस पलिओवमाइं ठिई पण्णत्ता । पंचमीए पुढवीए अत्थेगइयाण नेरइयाणं तेरस सागरोवमाइं ठिई पण्णत्ता । असुरकुमाराणं देवाणं अत्थेगइयाणं तेरस पलिओवमाइं ठिई पण्णत्ता । सोहम्मीसाणेसुकप्पेसु अत्थेगइयाणं देवाणं तेरस पलिओवमाइंठिई पण्णत्ता। लंतए कप्पे अत्थेगइयाणं देवाणं तेरस सागरोवमाइं ठिई पण्णत्ता। जे देवा वजं सुवज वजावत्तं वजकंतं वजवण्णं वजलेसं वजरूवं वजसिंगं वजसिह वज्जकूडं वजूत्तरवडिसगं वइरं वइरावत्तं वइरप्पभं वइरकंतं वइरवण्णं वइरलेसं वइररूवं वइरसिंग वइरसिहं वइरकूडं वइरुत्तरवर्डिसगं लोगं लोगावत्तं लोगप्पभं लोगकंतं लोगवण्णं लोगलेसं लोगरूवं लोगसिंगं लोगसिडं लोगकूडं लोगुत्तरवळिसगं विमाणं देवत्ताए उववण्णा, तेसि णं देवाणं उक्कोसेणं तेरस सागरोवमाई ठिई पण्णत्ता। ते णं देवा तेरसहि अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा। तेसि णं देवाणं तेरसहि वाससहस्सेहिं आहारहे समुष्पजइ। संतेगइया भवसिद्धिया जीवा जे तेरसहिं भवग्गहणेहि सिज्झिस्संति बुझिस्संति मुच्चिस्संति परिनिव्वाइस्संति, सव्वदुक्खाणमंतं करिस्संति ॥सू. ३५॥
टीका-'इमीसे थे' इत्यादि । अस्यां खलु रत्नप्रभायां पृथिव्यामस्त्येकेषां नैरयिकाणां त्रयोदश पल्योपमानि स्थितिः प्रज्ञप्ता । पञ्चम्यां पृथिव्यामतेरह भागों से न्यून है। अर्थात् एकयोजन के इगसठ भागों में से अडतालीस (४८) भागप्रमाण है सू० ३४॥
તેના તેર ભાગ જેટલું ન્યૂન છે. એટલે કે એક એજનના એકસઠ ભાગમાંથી सतीश (४८) ला प्रभारी छे. (सू. ३४)
શ્રી સમવાયાંગ સૂત્ર