________________
भावबोधिनी टीका. एकादशसमवाये नैरयिकाणां स्थित्यादिनिरूपणम्
१४७
योजनसहस्रे एकादशभिरपहृते नचयोजन सहस्रं लभ्यते । तस्मिन् मन्दरस्य पृथ्वीसमतलस्य दशसहस्रयोजनप्रमाणविष्कम्भतो निष्कासितेऽवशिष्यते एकयोजनसहस्रम् । एतत् एकयोजनसहस्रं मन्दरशिखरस्य विष्कम्भो भवतीति ।।सू.३०॥
मूलम्-इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं इक्कारस पलिओवमाइं ठिई पण्णत्ता । पंचमीए पुढवीए अत्थेगइयाणं नेरइयाणं एकारस सागरोवमाई ठिई पण्णत्ता। असुरकुमाराणं देवाणं अत्थेगइयाणं एकारस पलिओवमाइं ठिई पण्णत्ता। सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं एकारस पलिओवमाइं ठिई पण्णत्ता। लंतए कप्पे अत्थेगइयाणं देवाणं एकारस सागरोवमाई ठिई पण्णत्ता । जे देवा बंभं सुबभं बंभावतं बंभष्पमं बंभकंतं बंभवणं बंभलेसं बंभज्झयं बंभसिंग बंभसिटं बंभकूडं बंभुत्तर वडिंसगं विमाणं देवत्ताए उववण्णा, तेसि णं देवाणं एकारस सागरोवमाइं ठिई पण्णत्ता । ते णं देवा एकारसण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा । तेसि णं देवाणं एक्कारसण्हं वाससहस्साणं आहारट्टे समुप्पजइ । संतेगइया भवसिद्विया जीवा जे एकारसहि भवग्गहणेहि सिज्झिस्संति, बुज्झिस्संति, मुच्चिस्संति, परिनिव्वाइस्संति, सव्वदुक्खाणमतं करिस्तंति॥सू.३१॥ भाग देने पर नव हजार लब्ध रहता है। उस नौ हजार लब्ध को, मन्दर पर्वत के पृथ्वी समतलस्थित दस हजार योजन विष्कम्भ में से घटाने पर एक हजार योजन अवशिष्ट रहता है । यह एक हजार योजन मन्दर पर्वत के शिखर का विष्कम्भ समझना चाहिये ॥सू. ३०॥ નને, મન્દર પર્વતના પૃથ્વીસમતલ વિસ્તાર દસ હજાર એજનમાંથી બાદ કરતાં એક હજાર રોજન બાકી રહે છે. તે મન્દર પર્વતના શિખરને વિધ્વંભ-વિસ્તાર એક હજાર યોજન સમજવો. સૂ. ૩૦
શ્રી સમવાયાંગ સૂત્ર