________________
भावबोधिनी टीका. अष्टसमवाये मदस्थानादि निरूपणम्
१०५ सुभघोसे य वसिटे बंभयारि य। सोमे सिरिघरे चेव वीरभद्दे जसे इय ॥१॥ अह नक्खत्ता चंदेणं सद्धिं पमदं जोगं जोएंति, तं जहा--कत्तिआ१ रोहिणीर पुणव्वसू३ महा४ चित्ता५ विसाहाद अणुराहा७ जेहाद ॥सू० २४॥
टीका-'अट्ठ मयट्ठाणा' इत्यादि । अष्ट 'मयट्ठाणा' मदस्थानानि मदस्य अभिमानस्य स्थानानि मदस्थानानि प्रज्ञप्तानि, तद्यथा-जातिमदः, कुलमदः, रूपमदः, तपोमदः, श्रतमदः, लाभमदः, ऐश्वयमदः । अष्टसंख्यकाः 'पवयणमायाओ' प्रवचनमातरः-प्रवचनस्य द्वादशाङ्गस्य तदाधारस्य संघरय वा जननहेतुत्वात् मातर इव जनन्य इव प्रवचनमातरः प्रज्ञप्ताः , तद्यथा-ईर्यासमिति, भाषासमिति, एषणासमिति, आदानभाण्डमात्रनिक्षेपणासमिति, उच्चारमस्रवणखेलजल्लशिवाणपरिष्ठापनासमितिः, मनोगुप्तिः, क्चोगुप्तिः, कायगुप्तिथेति । प्रवचनरूपं द्वादशाङ्गं हि साक्षात्परंपरया वा एता आश्रित्यैव प्रवर्तते, अतएतासां तन्मातृत्वोपमा । यथा शिशुः मातरममुश्चन् न जातुकदाचिदात्मलाभलभते, एवं संघोऽपि ऋते एताभ्यो न कदाचित् संघत्वं लभते, अतः संघमातृत्वमप्यासाम् । 'चाणमंतराणं' वानमन्तराणां व्यन्तराणामित्यर्थः, देवानां 'चेइयरुक्खा' चैत्यवृक्षाः अष्ट योजनानि ऊर्ध्वमुच्चत्वेन प्रज्ञप्ताः । देवानां तत्त
अब सूत्रकार आठवें समवाय को कहते हैं--'अट्ठ मयहाणा' इत्यादि। टीकार्थ-आठ मदस्थान होते हैं, वे इस प्रकार है-जातिमद, कुलमद, बलमद, रूपमद, तपमद, श्रुतमद, लाभमद, और ऐश्वर्यमद । आठ प्रवचन माताएँ कही गई हैं वे इस प्रकार हैं-ईर्यासमिति१, भाषासमिति२, एषणासमिति३,आदानभांडमात्रनिक्षेपणासमिति४, उच्चारप्रस्रवण-खेलजल्ल शिवणपरिष्ठापनासमिति५, मनोगुप्ति६, वचनगुप्ति और कायगुप्ति८। व्यन्तर देवों के चैत्यवृक्ष आठ योजन के ऊँचे कहे गये है । देवों के उन उन नगरों
लवे सूत्रा२ मा समवायांग ४९ छ-'अट्टमयहाणा' इत्यादि टी -2418 भस्थान डाय छ, ते या प्रमाणे छ-(१) तिमह, (२) मह (3) मह, (४) ३५भ६, (५) त५मह, (६) श्रुतमह (७) बम, सने (८) ઐશ્વર્યમદ. આઠ પ્રવચનમાતાઓ આ પ્રમાણે છે
(१) ध्यासमिति, (२) भाषासमिति, (3) मेषए। समिति, (४) आहान ભાંડમાત્રનિક્ષેપણ સમિતિ, (૫) ઉચ્ચાર પ્રસ્ત્રવણ ખેલ જલ શિંઘાણ પરિઠાપના સમિતિ (૬) મનોતિ [] વચનગુપ્તિ અને (૮) કાયગુપ્તિ વ્યન્તર દેવનાં ચિત્યવૃક્ષ આઠ જન ઉંચા કહેલ છે. દેવનાં તે તે નગરમાં સુધર્મા આદિ સભાઓ
શ્રી સમવાયાંગ સૂત્ર