________________
भावबोधिनी टीका. २४ तीर्थकराणां प्रथमभिक्षादायकनामादिनिरूपणम् १०७३ वासएव निष्क्रान्त इत्यर्थः । 'वासुपुजचउत्थेणं' वासुपूज्यश्चतुर्थेन वासुपूज्यो भगवानेकमुपवासं कृत्वा दीक्षितः । 'पासोमल्लीय अट्ठमेणं' पार्थों मल्लिश्चाष्टमेन, 'सेसा उ छटेणं' शेषास्तु षष्ठेन अवशिष्टास्तीर्थङ्कराः षष्ठं कृत्वा निष्क्रान्ताः।सू.१९८।
मूलम् -एएसिं णं चउवीसाए तीत्थगराणं चउवीसं पढमभिक्खा दायारो होत्था, तं जहा--सिजंस बंभदत्ते सुरिंददत्ते य इंददत्ते य। पउमे य सोमदेवे माहिदे तह सोमदत्ते य॥२७॥ पुस्से पुणव्वसू पुण्णणंदे सुणंदे जए य विजए य । तत्तो य धम्मसीहे सुमित्त तह वग्गसीहे य॥२८॥ अपराजिय विस्ससेणे वीसइमे होइ उसभसेणे य। दिण्णे वरदत्ते धणे बहुले य अणुपुव्वीए ॥२९॥ एए विसुद्धलेसा जिणवरभत्तीए अंजलिउडा उ। तं कालं तं समयं पडिलाभेइ जिण. वरिंदे॥३०॥ संवच्छरेण भिक्खा लद्धा उसभेण लोयणाहेण । सेसेहि बीयदिवसे लद्धाओ पढमभिक्खाओ ॥३१॥ उसभस्स पढमभिक्खा खोयरसो आसि लोगणाहस्स । सेसाणं परमण्णं अमियरसरसोवमं आसि ॥३२॥ सव्वेसिं जिणाणं जहियं लद्धाउ पढमभिक्खाउ । तहियं वसुधाराओ सरीरमेत्तीओ वुटाओ३३ ।।सू० १९९॥ भगवान् ने और मल्लिनाथ भगवान् ने तीन उपवास अट्ठम कर के और अवशिष्ट तीर्थंकरों ने छट्ट की तपस्या करके जिनदीक्षाधारण की है।।स्०१९८॥ - शब्दार्थ-(एएसिणं चउवीसाए तित्थगराणं)एतेषां खलु चतुर्विशते स्तीर्थकराणां इन चौबीस तीर्थंकरों के लिये (पढमभिक्खा दायारो चउवीसं होत्था) प्रथम भिक्षादातारः चतुर्विंशतिः आसन्-सब से पहिले ભગવાને દીક્ષા અંગીકાર કરી હતી પાર્શ્વનાથ તથા મલ્લિનાથ ભગવાને ત્રણ ઉપવાસ કરીને અને બાકીના તીર્થકોએ બે ઉપવાસ- છઠ્ઠ-ની તપસ્યા કરીને દીક્ષા ધારણ કરી હતી કે સૂઇ ૧૯૮૫
-(एए सिणं चउवीसाए तित्थगराणं) एतेषां खलु चतुर्विशतेस्तीर्थकराणा- योवीस तीर्थ रोने ( पढमभिक्खा दायारो चउवीसं होत्था) प्रथमभिक्षादातारः चतुर्विंशतिः अभूवन्-सौथी पडतi लिक्षा ૧૩૫
શ્રી સમવાયાંગ સૂત્ર