________________
१०६०
समवायाङ्गसूत्रे समुद्रविजयश्च । राजा च अश्वसेनः सिद्धार्थ इति च क्षत्रियः।।७।। 'उदितोदियकुलवंसा विसुद्धवंसा गुणेहिं उववेया। तित्थप्पवत्तयाणं एए पियरो जिणवराण।।८॥' उदितोदितकुलवंशा विशुद्धवंशागुणैरुपपेताः। तीर्थप्रवर्तकानामेते पितरो जिनवराणाम् ।। 'उदितोदियकुलवंसा' उदितोदितकुलवंशाः उदितोदितः उत्तरोचरमुत्कर्ष प्राप्तः कुलवंशो येषां ते तथोक्ताः, तथा-'विसुद्धवंसा' विशुद्धवंशाःविशुद्धः निर्मलः, वंशः-मातृपितृवंशो येषां ते तथोक्ताः, तथा-'गुणेहिं उववेया' गुणैरुपपेताः गुणयुक्ताः 'एए' एते नाभ्यादयः 'तित्थप्पवत्तयाणं' तीर्थप्रवर्तकानां जिणवराणं' जिनवराणाम् ऋषभादीनां 'पियरो' पितरो विज्ञेयाः इति भावः । 'जंबुद्दीवे णं दीव भारहे वासे इमीसे ओसप्पिणीए' जम्बूद्वीऐ खलु द्वीपे भारते वर्षेऽस्यामवसर्पिण्याम्, 'चउवीस तित्थगराणं मायरो होत्था' चतुर्विशति तीर्थकराणां मातर आसन्, 'तं जहा' तद्यथा-'मरुदेवी-विजया-सेणा सिद्धत्था मंगला सुसीमा य । पुहवीलखणा-रामानंदाविण्हू जया सामा॥९॥ सुजसा सुव्वयअइरा देवी पभावई पउमा। वप्पा सिवा य वामातिसलादेवीय जिणमाया ॥१०॥ मरुदेवी विजया सेनासिद्धार्थामङ्गला सुसीमा च । पृथिवी लक्ष्मणा रामा नन्दा विष्णुर्जया श्यामा ।।९।। सुयशाः सुव्रता अचिरा श्रीदेवी प्रभावतीपद्मा। वप्रा शिवा च वामा त्रिशला देवी च जिनमातरः ॥. १९७|| अश्वसेन२३ और क्षत्रिय सिद्धार्थ २४। तीर्थप्रवर्तक जिनवरों के ये पिता उत्तरोत्तर उत्कर्षता को प्राप्त हुए कुलरूपवंश वाले थे। मातृपितृ संबंधी वंश की निर्मलता से युक्त थे। सम्यग्दर्शनादि तथा दयादान आदि सदुगुणों से संपन्न थे। जम्बूद्वीप नामके इस द्वीप में भारतवर्ष में इस अवस पिणीकाल में तीर्थंकरों की चौबीस माताएँ हुई हैं। वे इस प्रकार से हैंमरुदेवी१, विजया२, सेना३ सिद्धार्था४ मंगला ५ सुसीमा६ पृथिवी७ लक्ष्मणा८ रामा९ नंदा१० विष्णु११ जया१२ श्यामा१३; सुयशा१४, सुव्रता [૨૪] ક્ષત્રિય સિદ્ધાર્થ તીર્થપ્રવર્તક જિનવરેના તે પિતા ઉત્તરોત્તર ઉત્કર્ષતા પામતા કુળરૂપ વંશવાળા હતા. અને માતૃવંશ અને પિતૃવંશની વિશુદ્ધતાથી યુકત હતા. સમ્યગ્ર દર્શન આદિ તથા દયાદાન આદિ ગુણવાળા હતા. આ જંબુદ્વીપમાં આવેલા ભારત વર્ષમાં આ અવસર્પિણી કાળમાં ૨૪ તીર્થકરોની જે ૨૪ માતાઓ હતી તેમનાં नाम मा प्रमाणे छे-(१) भ३४वी, (२) विया, (3) सेना (४) सिद्धार्थी, (५) भागणा, (६) सुसीमा, (७) पृथिवी (८) सभा , (८) रामा, (१०) नं ४ा, (११) विषY, (१२) ४या, (13) श्यामा (1) सुया, (१५) सुप्रता, (१६) मयि। (१७)
શ્રી સમવાયાંગ સૂત્ર