________________
८२
समवायानसूत्रे
9
लेश्या । षड् = वड्विधा जीवनिकाया: =जीवानां निकायाः = समूहाः प्रज्ञप्ताः= कथिताः, तद्यथा- पृथिवीकाय: अपकायः, तेजस्कायः, वायुकायः, वनस्पतिकायः, सकाय: । षड्विधं बाह्यं तपः प्रज्ञप्तम् तपति दहति अष्टविधकर्माणि इति तपः, अष्टदिकर्म भस्मकारक मित्यर्थः, तद्यथा- 'अणसणे' अनशनम् = अशनम् = चतुर्विध आहारः, तत्परित्यागोऽनशनम् 'ऊणोयरिया' ऊनौदर्यम् = ऊनं न्यूनमुदरं यस्य सः, तस्य भावः स्वल्पाहार तेत्यर्थः, अवमौदर्यमित्यपि पाठः, 'वित्तीसंखेवो' वृत्तिसंक्षेपः = वृत्तिः- भक्ष्यं तस्याः संक्षेपः वृत्तिसंक्षेपः, स च उत्क्षिप्त निक्षिप्ताद्यनेकविधः, 'रसपरिचाओ' रसपरित्यागः = रस्यते समास्वाद्यते सादरमिति रस:मधुरादिलक्षणः, तस्य परित्यागः = प्रत्याख्यानं रस परित्यागः । ' कायकिले से ' कायक्लेशः = कायस्य- शरीरस्य क्लेशो बाधनम्, स तु वीरासनोत्कटुकासन के - शलुञ्चनादिर नेकविध: । 'संलीणया' संलीनता = कूर्मवदिन्द्रियगोपनता । अनशनादिबाह्यतपसा बाह्यशरीरपरिशोषणेन सङ्गत्याग - शरीरलाघवेन्द्रियविजयसंयमरक्षण - कर्मनिर्जरादिकं भवति । छब्बिहे' इत्यादि - षडिधमाभ्यन्तरं तपः कर्म प्रज्ञप्तम्, आभ्यन्तरत्वं हि - चित्तनिरोध प्राधान्येन कर्मक्षपणकारणत्वात्, तद्यथा - 'पायच्छित्तं' प्रायश्चित्तं पापोचछेदकारित्वात्प्रायश्चित्तम्, तच्च आलोचनाद्यनेकविधम् । 'विणओ' विनयः - विनीयतेऽष्टविधं कर्म येनासौ विनयः ज्ञाना नेनेकविधः । 'वेयावच्चं' वैयावृत्त्यं = श्रुतोपदेशेन व्यावृत्तः - सेवार्थ प्रवृत्तः, तस्य भावः, वैयावृत्यम् बाल ग्लानादीनां सेवाकरणम् | 'सज्झाओ' स्वाध्यायः = सुष्ठु = मर्या दयाकाल वेलापरिहारेण पौरुष्यपेक्षया वाऽऽध्यायः स्वाध्यायः, मूलसूत्रस्यावर्त - नमित्यर्थः । 'झाणे' ध्यानं वाक्कायचित्तानामागमविधानेन निरोधो ध्यानम्, तच्च धर्मध्यानाद्यनेकविधम् । 'विउस्सग्गो' व्युत्सर्गः = विशेषेण उत्सर्गः = व्युत्सर्गः, अतीचारादि निवारणार्थ कायोत्सर्गो धर्मशुक्लध्यायिनः कायोत्सर्गे वा 'छ' कहे गये हैं, वे इस प्रकार हैं- पृथिवीकाय, अपूकाय, तेजस्काय, वायुकाय, वनस्पतिकाय और त्रसकाय। छह प्रकार के बाह्य तप कहे गये हैं वे इस प्रकार हैं- अनशन, ऊनोदरिका, वृत्तिसंक्षेप रसपरित्याग, कायक्लेश और संलीनता। छह प्रकार के आभ्यन्तर तप कहे गये हैं, वे इस प्रकार से हैं - प्रायश्चित्त, विनय, वैयावृत्य, स्वाध्याय, ध्यान, और व्युत्सर्ग। छह (२) अयूहाय, (3) ते स्थाय, (४) वायुप्राय, (घ) वनस्पतिडाय, अने (९) त्रसहाय छ પ્રકારનાં ખાદ્ઘ તપ બતાવ્યાં છે. તે આ પ્રમાણે છે—(૧) અનશન (૨) ઉષ્ણેારિકા (3) वृत्तिस क्षेय, (४) रसपरित्याग, (4) डाय उसेश भने (१) संसीनता छ भंडारना आल्यन्तर तथ ५ह्यां छे. ते माप्रमाणे छे- (१) पायश्चित्त, (२) विनय, (3) वैयावृत्य, (४) स्वाध्याय, (4) ध्यान भने (६) व्युत्संग छ छास्थि समुद्दधात छे, ते
શ્રી સમવાયાંગ સૂત્ર