SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०५७०२ सू०११ व्यवहारस्वरूपनिरूपणम् गाथा-नो इंदियपच्चक्खो ववहारो सो समालो तिविहो । ओहिमणपज्जवे य केवलनाणे य पञ्चक्खो ।।३।। छाया-नो इन्द्रियप्रत्यक्षो व्यवहारः स समासतस्त्रिविधः । अवधिमनःपर्यवं च केवलज्ञानं च प्रत्यक्षः ॥३॥ गाथा-पच्चक्खागमसरिसो होइ परोक्खो वि आगमो जस्स । चंदमुहीव उ सो वि हु आगम ववहारय होइ ॥४॥ छाया--प्रत्यक्षागमनसदृशो भवति परोक्षोऽपि आगमो यस्य । चन्दमुखीव तु सोऽपि खलु आगमव्यवहारवान् भवति ॥४॥ गाथा-परोक्खं ववहारं आगमओ सुयह रावबहरति । चोहसदसपुव्वधरा नवपुबिग गंध हत्थी य ॥ ५ ॥ छाया-पारोक्षं व्यवहारम् आगमतः श्रुतधराः ब्यवहरन्ति । चतुर्दश दशपूर्वधरा नवपूर्विका गन्धहस्तिनः ॥५॥ "नोइंदियपच्चक्खो" इत्यादि । नो इन्द्रियजन्य प्रत्यक्ष संक्षेपसे तीन प्रकारका है-अयधिज्ञान १ मनापर्यवज्ञान २ और केवलज्ञान ३ ॥३॥ " पच्चक्खागमसरिसो" इत्यादि जिस प्रकार मुख में चन्द्रमाका उपचार करके लोग स्त्री को चन्द्रमुखी कह देते हैं-इसी प्रकारसे जिस मुनिका परोक्ष भी आगम वस्तु. स्वरूपका सम्यक् रूपसे निर्णायक होता है, तो वह मुनि भी उपचारसे आगम व्यवहारवाला कह दिया जाता है, क्योंकि उसका आगम भी प्रत्यक्षागमके जैसा मान लिया जाता है ॥४॥ " नो इंदिय पञ्चक्खो" त्याह- न्द्रिय अन्य प्रत्यक्ष सविसमा ત્રણ પ્રકારને કહ્યો છે-(૧) અવધિજ્ઞાન, (૨) મન પર્યાવજ્ઞાન અને કેવળજ્ઞાન. ૩૫ " पच्चक्खागमसरिसो” छत्याहिम भुममा यन्द्रमान ५यार કરીને લેકે કઈ સ્ત્રીને ચન્દ્રમુખી કહી દે છે, એ જ પ્રમાણે જે મુનિને પરોક્ષ આગમ પણ વસ્તુ સ્વરૂપને સામાન્ય રૂપે નિર્ણાયક હોય છે. તે મુનિને પણ ઉપચારથી આગમ વ્યવહારવાળા કહેવામાં આવે છે, કારણ કે તેમના આગમને પણ પ્રત્યક્ષ આગમ સમાન માની લેવામાં આવે છે. ૪ श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy