SearchBrowseAboutContactDonate
Page Preview
Page 732
Loading...
Download File
Download File
Page Text
________________ ७१६ 61 सुस्मृसणा अणासायणाय विणओ उ दंसणे दुविहो । दंसणगुणाहिए, कज्जइ सुणावगओ ॥ १ ॥ सकारब्भुहाणे, सम्माणासणअभिग्गहो तह य । आसणमणुष्याणं, किकम्मं अंजलिग्गहो य ॥ २ ॥ इंतस्साऽणुगग्गमणं ठियस्स तह पज्जुवासणा भणिया । गच्छंताणुव्त्रयणं, एसो सुस्सूसणाविणओ || ३ | " छाया - सुश्रूषणा अनाशातना च विनयस्तु दर्शने द्विविधः । दर्शनगुणाधिकेषु क्रियते शुश्रूषणाविनयः ॥ १ ॥ सत्कारोऽभ्युत्थानं सम्मानाऽऽसनाभिग्रहस्तथा च । आसनानुप्रदानं, कृतिकर्म अञ्जलिग्रह || २ || अयतो- (आगच्छतोऽनुगमनं, स्थितस्य तथा पर्युपासना भणिता । गच्छतोऽनुव्रजनम्, एष शुश्रूषणाविनयः ॥ ३ ॥ इति । S अयं भावः - दर्शन विषयो विनयः शुश्रूपणाऽनाशातना भेदेनद्विविधः । द्विविधोऽप्येष विनयो दर्शनगुणाधिकेषु क्रियते । तत्र शुश्रूषणाविनयो दशविधः, तथाहि - सत्कारः = स्तवन वन्दनादिरूपः १ अभ्युत्थानम् = विनययोग्ये दृष्टिपथमापतिते सहसा आसनं परित्यज्य ऊर्ध्वोभवनम् २, सम्मानः = रनपात्रादीनां समर्पणम् ३, आसनाभिग्रहः = तिष्ठत एवं गुरोरादरेणासनम् आनीय ' अत्रोपसु-सूणा अणासायणा इत्यादि । 46 स्थानाङ्गसूत्रे ܕܐ दर्शन विषयक विनय शुश्रूषणा और अनाशातना (आशातना नहीं करना के भेद से दो प्रकारका कहा गया है - यह दोनों प्रकारका विनय दर्शन गुणाधिकों में किया जाता है । इनमें शुश्रूषणा विनय दश प्रकार का होता है जैसे -स्तवन चन्दना रूप सत्कार विनय १ विनय करने के योग्य साधु के दिखने पर सामने आने पर आसन छोड़ खड़े हो जाने रूप अभ्युत्थान विनय २, वस्त्रपात्र आदि कों का समर्पण करने रूप सम्मान विनय ३, जब गुरुजन बैठने लगे तब आदरपूर्वक उनके श्री स्थानांग सूत्र : ०४ 66 सुस्सूसणा अणासायणा " इत्यादि. દનવિષક વિનયના શુશ્રુષણુ અને અનાશાતના નામના બે ભેદ કહ્યા છે. દર્શોનગુણુસ’પન્ન પુરુષોના આ બન્ને પ્રકારે વિનય કરવામા આવે છે. તેમાંથી વિનયના દસ પ્રકાર કહ્યા છે.-(૧) સ્તવન વંદનારૂપ સત્કાર વિનય (૨) અભ્યુત્થાન શુશ્રૂષણા વિનય કરવા ચેગ્ય સાધુને જોઈ ને અથવા તે સાધુ સમીપમાં આવે ત્યારે આસન પરથી ઊભા થવા રૂપ વિનયતુ નામ અભ્યુત્થાન વિનય છે. (૩) સમ્માન વિનય-સાધુઓને વજ્રપાત્રાદિકનું સમર્પણુ કરવુ' તેનુ નામ સમ્માન વિનય
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy