SearchBrowseAboutContactDonate
Page Preview
Page 706
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गस्ने छाया--ब्रह्मलोकलान्तकयोः खलु कल्पयोर्विमानानि सप्त योजनशतानि ऊर्ध्वमुच्चत्वेन प्रज्ञप्तानि ॥ सु० ३९॥ टीका--' बंभलोयलंतरसु' इत्यादि-- व्याख्या स्पष्टा ॥ सु० ३९ ॥ म्लम्-भवणवासीणं देवाणं भवधारणिज्जा सरीरगा उक्कोसेणं सत्त रयणीओ उई उच्चत्तेणं पण्णत्ता । एवं वाणमंतराणं एवं जोइसियाणं । सोहम्मीसाणेसु णं कप्पेसु देवाणं भवधारणिजगा सरीरगा सत्त रयणीओ उड्डे उच्चत्तेणं पण्णत्ता ॥सू०४०॥ छाया--भवनवासिनां देवानां भवधारणीयानि शरीरकाणि उत्कर्षेण सप्त रत्नीः ऊर्ध्वमुञ्चत्वेन प्रज्ञप्तानि । एवं व्यन्तराणाम् , एवं भवनवासिनाम् । सौधर्मेशानयोः खलु कल्पयोः देवानां भवधारणीयकाणि शरीरकाणि सप्त रत्नील मुञ्चत्वेन प्रज्ञप्तानि || सु० ४० ।।। टीका--' भवणवासीगं' इत्यादि-- व्याख्या स्पष्टा ॥ सु० ४१ ॥ " बंभलोयलंतएप्सु णं कप्पेसु" इत्यादि । सूत्र ३९ । ब्रह्मलोक एवं लान्तक कल्पो में स्थित विमानों की ऊँचाई सात सौ योजन की कही गई है। सूत्र ३९ । " भवणयासीणं देवाणं भवधारिणीजा" इत्यादि । सूत्र ४० । टीकार्थ-भवनवासी देयों के भयधारणीय शरीर उत्कृष्टसे सात हाथ ऊँचे कहे गये हैं। इसी तरह से व्यन्तरों के और ज्योतिष्क देवों के शरीर भी जानना चाहिये, सौधर्म और ईशान इन दो कल्पों में देवों के भव धारणीय शरीर उँचाई में सात हाथ के कहे गये हैं। सत्र ४० । "बंभलोयलंतएसु णं कप्पेसु" त्याहि-(सू. ३८) બાલક અને લાન્તક કપોના વિમાનની ઊંચાઈ સાત જન પ્રમાણ ही छ. ॥ सू. ३८ ॥ भवणवासीणं देवाणं भवघारणिज्जा" त्याह-(सू ४०) ટીકાર્થ—અવનવાસી દેના ભવધારણીય શરીરની ઉત્કૃષ્ટ ઊંચાઈ સાત હાથ પ્રમાણુ કહી છે. એજ પ્રકારનું કથન વ્યતરે, અને જ્યોતિષ્ક દેવોના ભવધારણીય શરીરની ઊંચાઈ વિષે પણ સમજવું સૌધર્મ અને ઈશાન કોના દેવોના ભવધારણીય શરીરની ઊંચાઈ પણ સાત હાથ પ્રમાણુ કહી છે. . ૪૦ છે શ્રી સ્થાનાંગ સૂત્ર : ૦૪
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy