SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ सुघाटीका स्था० ७ सू० १३ सप्तविधमूलनयनिरूपणम् ५८७ नन्वेवं सामान्यविशेषाभ्युपगमपरत्वादयं नैगमनयः सम्यग्दृष्टिरेव साधुवत् ? इति चेत् , आह अयं नयो हि सामान्यविशेषवस्तूनि अत्यन्तभेदेनाभ्युपगच्छति, अतो नाय साधुवत् सम्यग्दृष्टिः । तदुक्तम्"जं सामन्नविसेसे, परोप्परं वत्थो य सो भिन्ने। मन्नइ अच्चतमओ, मिच्छादिट्ठी कणादोव्व ॥ १॥ दोहिवि नयेहि नीयं, सत्थमुल्लूएण तहवि मिच्छत्तं । जं सविसय पहाणतणेण अन्नोन निरवेक्खा ॥ २ ॥" छाया-यत् सामान्यविशेष परस्परं वस्तुनश्च तद् भिन्नम् । मन्यते अत्यन्तमतो मिथ्याष्टिः कणाद इव ॥ १ ॥ द्वाभ्यां नयाभ्यां नीतं शास्त्रमुलूकेन तथापि मिथ्यात्वम् । यत् स्वविषयप्रधानत्वेन अन्योन्यनिरपेक्षौ ॥ २॥ इति । विशेषण होने से गौण हो जाता है और विषयासक्त जीव रूप धर्मी मुख्य हो जाता है, और जब विषयासक्त जीव को सुखी का विशेषण बनाया जाताहै तब वह गौण हो जाताहै और सुखी प्रधान हो जाताहै. शंका-पदार्थ सामान्य विशेषात्मक है और सामान्य विशेष को जानने वाला नैगमनय है अतः यह नय साधु की तरह सम्यग्दृष्टिवाला ही है ? ___ उत्तर-यह नय सामान्य विशेष रूप वस्तुओं को अत्यन्त भेद रूप से स्वीकार करता है, क्योंकि यह इन दोनों को परस्पर सापेक्ष नहीं मानता है, अतः यह सम्यग्दृष्टि साधु की तरह सम्यग्दवाला नहीं है, कहा भी है-"जं सामनविसेसे ” इत्यादि। કારણે ગૌણ બની જાય છે અને વિષયાસક્ત રૂપ ધમ મુખ્ય બની જાય છે. પરંતુ વિષયાસક્ત જીવને જ્યારે સુખીનું વિશેષણ બનાવવામાં આવે છે ત્યારે સુખી પ્રધાન બની જાય છે અને વિષયાસક્ત ગૌણ બની જાય છે. શંકા પદાર્થ સામાન્ય વિશેષાત્મક છે અને સામાન્ય વિશેષને જાણ નારે નૈગમનાય છે, તેથી શું આ નય સાધુની જેમ સમ્યગદષ્ટિવાળે જ છે? ઉત્તર–આ નય સામાન્ય વિશેષ રૂપ વસ્તુઓને અત્યન્ત ભેદ રૂપે સ્વીકારે છે કારણ કે તે બન્નેને પરસ્પર સાપેક્ષ માનતા નથી, તેથી તે સમ્ય દષ્ટિ સાધુની જેમ સમ્યગ્દષ્ટિવાળે નથી. छु ५५ छ । “जं सामनविसे से" त्या श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy