SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०७ सू० ४ संग्रहस्वरूपनिरूपणम् छाया-आचार्योयाध्यायस्य खलु गणे सप्त संग्रहस्थानानि प्रज्ञप्तानि, तद्यथा-आचार्योपाध्यायो गणे आज्ञां वा धारणां वा सम्यक् प्रयोक्ता भवति, एवं यथा पश्चमस्थाने यावत् आचार्योपाध्यायो गणे आपृच्छयचारी चापि भवति, नो अनापृच्छयचारी चापि भवति । आचार्योपाध्यायो गणे अनुत्पन्नानि उपकरणानि सम्यक उत्पादयिता भवति । आचार्योपाध्यायो गणे पूर्वोत्पन्नानि उपकरणानि सम्यक संरक्षिता, संगोपिता भवति नो असम्यक् संरक्षिता संगोपिता भवति । आचार्योपाध्यायस्य खलु गणे सप्त असंग्रहस्थानानि प्रज्ञप्तानि, तद्यथाआचार्योपाध्यायो गणे आज्ञां वा धारणां वा नो सम्यक् प्रयोक्ता भवति, एवं यावत उपकरणानां नो सम्यक् संरक्षिता संगोपिता भवति ॥ सू० ४॥ टीका-'आयरिय उवज्जायस्स' इत्यादि आचार्योपाध्यायस्थ-आचार्यश्चासौ उपाध्यायश्चेति कर्मधारयः, आचार्यश्च उपाध्यायश्चेति समाहारो वा, तस्य तथाभूतस्य-गणे गच्छे संग्रहस्थानानि इस ऊपरके सूत्रमें योनिका संग्रह कहा गया है, इस कारण संग्रहके प्रकरणसे अब सूत्रकार संग्रह सूत्रका कथन करते हैं "आयरिय उवज्झायस्स गं गणंसि सत्त संगहट्ठाणा पण्णत्ता" इत्यादि । सूत्र ४॥ आचार्य एवं उपाध्यायके गणमें सात संग्रहस्थान कहे गये हैं। यहां आचार्योपाध्यायमें आचार्य रूप उपाध्याय अथवा आचार्य एवं उपाध्याय ऐसा अर्थ लिया गया है, आचार्यरूप उपाध्याय जब ऐसा लिया जाता है, तब तो वहां कमेधारय समास हो जाता है, और जब आचार्य और उपाध्याय ऐसा अर्थ लिया जाता है, तब वहां समाहार द्वन्द्व समास हो जाता है, ज्ञानादिकोंका अथवा शिष्योंका जो संचय ઉપરના સૂત્રમાં એનિના સંગ્રહનું પ્રતિપાદન કરવામાં આવ્યું. આ સંગ્રહ પદથી સૂચિત થતાં સંગ્રહસૂત્રનું હવે સૂત્રકાર કથન કરે છે. " आयरिय उवज्झायस्स णं गणंसि सत्त संगहवाणा पण्णत्ता" त्या: આચાર્ય અને ઉપાધ્યાયના ગણમાં સાત સંગ્રહસ્થાન કહ્યાં છે. અહીં આચાર્યોપાધ્યાય પદને અર્થ આચાર્ય રૂપ ઉપાધ્યાય અથવા આચાર્ય અને ઉપાધ્યાય થાય છે. જે આ પદને અર્થ આચાર્ય રૂપ લેવામાં આવે, તે અહીં કર્મધારય સમાસ બને છે. પણ જે આચાર્ય અને ઉપાધ્યાય, આ અર્થ લેવામાં આવે, તે સમાહાર દ્વન્દ સમાસ થાય છે. જ્ઞાન દિ કેને અથવા શિષ્યોને જે સંચય છે તેને સંગ્રહ કહે છે. તે સંગ્રહના સાત સ્થાન નીચે પ્રમાણે છે श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy