SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ ५०२ स्थानाङ्गसूत्रे शतिविधेषु सानिपातिकभेदेषु पश्चदश अविरुद्धा भवन्ति । ते चेत्थम् - " उदइय खोयसमिए, परिणामिस्केक गइचउक्के वि। खय जोगेण वि चउरो, तयभावे उपसमेणं पि ॥ १॥ उवसमसेढी एक्को केवलिगो वि य तहेव सिद्धस्स । अविरुद्ध संनिवाइय, भेया एमेव पंचदस ॥ २ ॥ छाया- औदयिकः क्षयोपशमिकः पारिणामिकः एकैको गतिचतुष्केऽपि । क्षययोगेनापि चत्वारस्तभावे उपशमेनापि ॥ १ ॥ उपशमश्रेण्यामेकः केवलिनोऽपि च तथैव सिद्धस्य । अविरुद्ध सान्निपातिक भेदा एवमेव ॥२॥ इति ॥ ___ अयं भावः-ौदयिकक्षयोपशमिकपारिणामिकेति त्रिकसंयोगनिष्पन्नः सान्निपातिको भावो गतिवतुष्केऽपि नारकतिर्यङ्नरामरलक्षणो गतिचतुष्टयेऽपि एकैको भवति । तत्र नारकगतिमाश्रित्य-औदपिको नारकत्वं, क्षयोपशमिक इन्द्रियाणि, पारिणामिको जीवत्वमिति एको भेदः। एवं तियङ्नरामरानाश्रित्य त्रयो भेदाः । इति चत्वारो भेदाः । ४ । तथा-औदयिक-क्षयोपशमिक-क्षायिकपांचके संयोगमें १ भंग होता है, इन २६ प्रकारके सांनिपातिक भेदोंमें पन्द्रह भेद अविरुद्ध होते हैं वे इस प्रकारसे हैं "उदइय खओवसमिए '' इत्यादि । इन दोनों गाथाओंका भाव ऐसा है-औदयिक क्षायोगशमिक और पारिणामिक इन तीनके संयोगसे निष्पन सांनिपातिक भाव नारक, तिर्यञ्च, मनुष्य और देव इन चार गतियोंमें एकर होते हैं , जैसे नरकगतिको आजीयत्व (जहांतक रहे) यह पारिणामिक भाव हैं, यह एक भेद है, इसी तरहसे तिर्यञ्च गतिमें मनुष्यगतिमें और देवगतिको आश्रित करके तीन भेद कह लेना चाहिये इस प्रकारसे चारों गतियोंमें एक २ गतिको अपेक्षा ये त्रिक संयोगमें ४ चार भेद होते हैं। तथा औदायिक છે. આ ર૬ પ્રકારના સાન્નિપાતિક ભેદોમાં ૧૫ ભેદ અવિરૂદ્ધ હોય છે. તે नीचे प्रमाणे छ, “ उदइय खओवसमिए" त्यात-- આ બને ગાથાઓને ભાવાર્થ નીચે પ્રમાણે છે–ઔદયિક, લાપશમિક અને પારિણજિક, આ ત્રણ ભાવના સંયોગથી નિષ્પન્ન સાન્નિપાતિક ભાવ નારક, તિર્યંચ, મનુષ્ય અને દેવ આ ચાર ગતિઓમાં એક એક હાય છે. જેમકે નરક ગતિમાં આજીવત્વ પારિણમિક ભાવ છે. આ એક ભેદ થયો. એ જ પ્રમાણે તિર્યંચ ગતિમાં, મનુષ્ય ગતિમાં અને દેવ ગતિમાં પણ એક એક ગતિની અપેક્ષાએ ત્રિક સંગમાં ચાર ભેદ થાય છે. તથા ઔદયિક, श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy