SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ स्थानातसूत्रे तिर्यग्योनिकाः पूर्ववदेव । असंख्येयवर्षायुष्काः संज्ञिन एव भवन्तीति संज्ञिग्रहणमत्र नियमार्थ बोध्यम् , न त्वसज्ञिनां व्यवच्छेदार्थम् , असंज्ञिनामसंख्येयवर्षायु. कत्वामावादिति । एवमेव - युगलापेक्षया असंख्येयवर्षायुष्काः संज्ञि मनुष्या व्यन्तरा ज्योतिष्का वैमानिका अपि बोध्या इति । उक्तं चात्र गाथाद्वयम् - " निरइसुरअसंखाऊ, तिरिमणुा सेसए उ छम्मासे । इगविगला निरुषक्कम,-तिरिमणुया आउयतिभागे ॥ १ ॥ अवसेसा सोवकम-तिभाग नवभाग सत्तवीसइमे । बंधति परभवाउं, नियगमवे सव्वजीवा उ ॥ २॥" छाया-निरयिसुरा असंख्यायुषस्तिथग्मनुष्याः शेष के तु षण्मासे । एकविकलाः निरूपक्रमतिर्यग्मनुजाः आयुष स्त्रिभागे ॥ १ ॥ अवशेषाः सोपक्रमात्रिभागे नवभागे सप्तविंशतितमे । बध्नन्ति परभवायुः निजकमवे सर्वजीवास्तु ॥ २ ॥ इति । छह माहकी वाकी रहती है, तब परभवकी आयुका बन्ध करते हैं। असंख्यात वर्षको आयुवाले संज्ञोही जीव होते हैं इसलिये “संज्ञिग्रहण" यह यहां नियमार्थ है, ऐसा जानना चाहिये असंज्ञियोंकी निवृत्तिके लिये नहीं क्योंकि असंज्ञियोंकी आयु असंख्यात वर्षकी नहीं होती है, इसी तरह युगलियोंकी अपेक्षासे असंख्यात वर्ष की आयुवाले संज्ञी मनुष्य व्यन्तर ज्योतिष्क और वैमानिक भी जानना चाहिये इस विषयमें दो गाथाएँ इस प्रकार कही गई हैं "निरइसुरअसंखाऊ" इत्यादि । અસંખ્યાત વર્ષના આયુષ્યવાળા સંજ્ઞી પંચેન્દ્રિય તિર્યંચે પણ જ્યારે તેમનું છ માસનું આયુષ્ય બાકી રહે છે ત્યારે પરભવના આયુને બધ કરે છે. सशी वानुमायुष्य मसभ्यात वर्षानु डाय छे. तेथी “ संज्ञिग्रहण" આ પદ અહીં નિયમ દર્શાવવા માટે વપરાયું છે. આ સંજ્ઞીઓની નિવૃત્તિને માટે આ પદ વપરાયું નથી. કારણ એ અસંજ્ઞાઓનું આયુય અસંખ્યાત वर्षनु उातु नथी. એ જ પ્રમાણે યુગલીઓ, અસંખ્યાત વર્ષના આયુવાળા સંી મનુ અન્તર, તિષ્ક, અને વૈમાનિકે વિષે પણ સમજવું આ વિષયને અનુ. साक्षीननीय प्रमाणे में था। मायाम मावी छ : “ निरइसुरअसंखाऊ" ઇત્યાદિ. આ ગાથાઓને ભાવાર્થ નીચે પ્રમાણે છે– श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy